Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā /
Mahābhārata
MBh, 1, 105, 2.6 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat /
MBh, 2, 11, 39.2 ākulā sā sabhā tāta bhavati sma sukhapradā //
MBh, 7, 30, 27.1 tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā /
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 139, 20.1 asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā /
Rāmāyaṇa
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Su, 11, 62.1 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā /
Rām, Su, 33, 64.1 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā /
Rām, Yu, 36, 15.1 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā /
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 44.1 bhaved yasya praticchāyā chinnā bhinnādhikākulā /
Bodhicaryāvatāra
BoCA, 8, 69.2 ātmavyāmohanodyuktair unmattair ākulā mahī //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 22, 263.2 śaraddyaur iva sābhāsīj jyotsnātārākulākulā //
Divyāvadāna
Divyāv, 8, 257.0 aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṃvṛtā ca //
Divyāv, 8, 264.0 ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā //
Kumārasaṃbhava
KumSaṃ, 8, 5.2 sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye //
Matsyapurāṇa
MPur, 154, 101.2 abhavatpṛthivī devī śālimālākulāpi ca //
MPur, 154, 430.1 kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
Nāradasmṛti
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
Viṣṇupurāṇa
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
Śatakatraya
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
Bhāratamañjarī
BhāMañj, 1, 267.1 sā tvapahnavavailakṣyakopakampākulā satī /
BhāMañj, 1, 298.1 pratyākhyāteti sā tena kopakampākulāvadat /
BhāMañj, 1, 1279.1 karapallavinī śyāmā kaṭākṣabhramarākulā /
BhāMañj, 5, 428.1 niveditānvayaṃ paścātpraṇataṃ karuṇākulā /
BhāMañj, 5, 636.1 tataḥ kāśipateḥ putrī manyuduḥkhānalākulā /
BhāMañj, 11, 31.2 jvālākulā hemavedī purastātpratyadṛśyata //
BhāMañj, 12, 19.2 raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā //
BhāMañj, 13, 1262.2 dolāvilolahṛdayā tasthau lajjākulā kṣaṇam //
Kathāsaritsāgara
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 2, 2, 118.1 ekena cāśvāroheṇa rājaputrī bhayākulā /
KSS, 2, 5, 161.2 ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat //
KSS, 3, 2, 109.2 padmāvatyapi tatraiva sākulā tamupāyayau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /