Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Kālikāpurāṇa
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Caurapañcaśikā
Haribhaktivilāsa

Buddhacarita
BCar, 4, 46.2 śuklavāsā iva naraḥ striyā pītāṅgarāgayā //
Mahābhārata
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 13, 19, 17.2 divyāṅgarāgaiḥ paiśācair vanyair nānāvidhaistathā //
Rāmāyaṇa
Rām, Bā, 3, 11.1 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam /
Rām, Ay, 30, 9.1 aṅgarāgocitāṃ sītāṃ raktacandanasevinīm /
Rām, Ay, 110, 17.2 aṅgarāgaṃ ca vaidehi mahārham anulepanam //
Rām, Ay, 110, 19.1 aṅgarāgeṇa divyena liptāṅgī janakātmaje /
Rām, Ay, 110, 20.1 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā /
Saundarānanda
SaundĀ, 1, 7.2 bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat //
SaundĀ, 4, 9.2 parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra //
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 24.1 rājamānas tato raktair aṅgarāgasragambaraiḥ /
Daśakumāracarita
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kirātārjunīya
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 9, 27.2 udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ //
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kumārasaṃbhava
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
Kāmasūtra
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
Matsyapurāṇa
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 73, 9.1 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet /
MPur, 139, 41.1 kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ /
Suśrutasaṃhitā
Su, Cik., 25, 43.2 patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ //
Kathāsaritsāgara
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 2, 4, 151.2 vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat //
KSS, 2, 6, 60.2 vastrāṅgarāgābharaṇairgrāmaiśca savasantakau //
Kālikāpurāṇa
KālPur, 54, 31.1 aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param /
Ānandakanda
ĀK, 1, 21, 16.1 kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
ĀK, 1, 21, 46.1 raktāṅgarāgavasanaṃ raktamālāvirājitam /
Āryāsaptaśatī
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Abhinavacintāmaṇi
ACint, 1, 114.1 kaṭukledaviṣāpahā sakaṭukā puṇyāṅgarāge hitā /
Caurapañcaśikā
CauP, 1, 9.2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
CauP, 1, 10.1 adyāpi tat kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ /
Haribhaktivilāsa
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //