Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 5, 4, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
Atharvaveda (Śaunaka)
AVŚ, 3, 2, 3.1 indra cittāni mohayann arvāṅ ākūtyā cara /
AVŚ, 3, 2, 4.1 vy ākūtaya eṣām itātho cittāni muhyata /
AVŚ, 3, 8, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 3, 20, 9.2 prāpeyaṃ sarvā ākūtīr manasā hṛdayena ca //
AVŚ, 4, 36, 4.2 sarvān durasyato hanmi saṃ ma ākūtir ṛdhyatām //
AVŚ, 5, 3, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 7, 8.2 arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca //
AVŚ, 5, 8, 2.2 ima aindrā atisarā ākūtiṃ saṃ namantu me /
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 6, 41, 1.1 manase cetase dhiya ākūtaya uta cittaye /
AVŚ, 6, 64, 3.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 6, 94, 1.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 11, 7, 18.1 samṛddhir oja ākūtiḥ kṣatraṃ rāṣṭraṃ ṣaḍ urvyaḥ /
AVŚ, 11, 8, 4.2 vyānodānau vāṅ manas te vā ākūtim āvahan //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
Gopathabrāhmaṇa
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
Kauśikasūtra
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
Kāṭhakasaṃhitā
KS, 13, 12, 49.0 ākūtyai tveti //
KS, 13, 12, 50.0 ākūtyai hy eṣālabhyate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 1.1 ākūtyai prayuje agnaye svāhā /
MS, 1, 4, 14, 10.0 ākūtaṃ cākūtiś ca //
MS, 1, 4, 14, 11.0 iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //
MS, 2, 2, 6, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr anaṃsata /
Mānavagṛhyasūtra
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
Taittirīyasaṃhitā
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 3, 4.9 ākūtyai tvā kāmāya tvā //
TS, 6, 1, 2, 10.0 ākūtyai prayuje 'gnaye svāhety āha //
TS, 6, 1, 2, 11.0 ākūtyā hi puruṣo yajñam abhi prayuṅkte yajeyeti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
Vaitānasūtra
VaitS, 3, 7, 4.5 satyā va āśiṣaḥ santu satyā ākūtayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 7.1 ākūtyai prayuje 'gnaye svāhā /
VSM, 11, 66.1 ākūtim agniṃ prayujaṃ svāhā /
Vārāhagṛhyasūtra
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 14, 12.3 ākūtyai tvā svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 45.1 ākūtāya svāhākūtaye svāheti dvādaśa paryāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 8.0 samānī va ākūtir ity ekā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 11.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 12.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
Ṛgveda
ṚV, 10, 128, 4.1 mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu /
ṚV, 10, 151, 4.2 śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu //
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 6, 10.1 manasaḥ kāmam ākūtiṃ vācaḥ satyam aśīmahi /
Kūrmapurāṇa
KūPur, 1, 8, 12.1 prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ /
KūPur, 1, 8, 12.2 ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham /
KūPur, 1, 49, 27.1 svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 47.2 pañcamaścitrakaścaiva ākūtir jñāna eva ca //
LiPur, 1, 5, 17.2 jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā //
LiPur, 1, 5, 18.1 upayeme tadākūtiṃ rucirnāma prajāpatiḥ /
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 70, 279.1 ruceḥ prajāpateḥ so'tha ākūtiṃ pratyapādayat /
LiPur, 1, 70, 279.2 ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham //
LiPur, 2, 11, 13.2 vidurbhavānīmākūtiṃ ruciṃ ca parameśvaram //
Viṣṇupurāṇa
ViPur, 1, 7, 16.2 priyavratottānapādau prasūtyākūtisaṃjñitam /
ViPur, 1, 7, 17.1 dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā /
ViPur, 3, 1, 36.2 ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 12.2 tataḥ saptama ākūtyāṃ ruceryajño 'bhyajāyata //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 3, 12, 55.2 ākūtir devahūtiś ca prasūtir iti sattama //
BhāgPur, 3, 12, 56.1 ākūtiṃ rucaye prādāt kardamāya tu madhyamām /
BhāgPur, 4, 1, 1.3 ākūtir devahūtiś ca prasūtir iti viśrutāḥ //
BhāgPur, 4, 1, 2.1 ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ /
BhāgPur, 4, 13, 15.1 sa cakṣuḥ sutamākūtyāṃ patnyāṃ manumavāpa ha /
BhāgPur, 4, 24, 43.2 cetaākūtirūpāya namo vāco vibhūtaye //
Garuḍapurāṇa
GarPur, 1, 1, 20.1 tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata /
GarPur, 1, 5, 24.1 priyavratottānapādau prasūtyākūtisaṃjñe te /
GarPur, 1, 5, 24.2 devahūtiṃ manustāsu ākūtiṃ rucaye dadau //