Occurrences

Hiraṇyakeśigṛhyasūtra
Mahābhārata
Nyāyasūtra
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ayurvedarasāyana
Commentary on Amaraughaśāsana
Devīkālottarāgama
Kathāsaritsāgara
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Dhanurveda
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 5.3 ityākarṣaṇena juhoti //
Mahābhārata
MBh, 1, 181, 23.3 prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ /
MBh, 2, 21, 14.1 prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 13, 50, 21.1 parikhedaparitrāsājjālasyākarṣaṇena ca /
Nyāyasūtra
NyāSū, 2, 1, 36.0 dhāraṇākarṣaṇopapatteśca //
Saṅghabhedavastu
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 39.2 sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā //
Daśakumāracarita
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Laṅkāvatārasūtra
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
Liṅgapurāṇa
LiPur, 2, 52, 2.3 vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param //
LiPur, 2, 52, 9.1 ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 25, 2.0 pra iti bhṛśārthe kāmitvākarṣaṇe ca //
Sūryasiddhānta
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Viṣṇupurāṇa
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 35, 2.1 yamunākarṣaṇādīni śrutāni bhagavanmayā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.1 śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 8.1, 1.0 vṛṣaṇākarṣaṇaṃ kāryam athavā śaṅkhasāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Devīkālottarāgama
DevīĀgama, 1, 72.1 jvarabhūtagrahāveśavaśyākarṣaṇamohanam /
Kathāsaritsāgara
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
KSS, 3, 6, 195.1 ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
KSS, 5, 1, 119.2 upapradānaṃ lipsūnām ekaṃ hyākarṣaṇauṣadham //
KSS, 5, 2, 152.2 tasmād ākarṣaṇasrastam avatasthe karāntare //
KSS, 5, 2, 204.1 ākarṣaṇāya bhūyaste yuktyā caikaṃ svanūpuram /
Kṛṣiparāśara
KṛṣiPar, 1, 184.1 na vṛkṣarūpaṃ dhānyānāṃ bījākarṣaṇamācaret /
Rājanighaṇṭu
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
Tantrāloka
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
Āryāsaptaśatī
Āsapt, 2, 169.2 yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam //
Āsapt, 2, 210.1 guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya /
Dhanurveda
DhanV, 1, 119.1 yācitavyā gurorājñā bāṇasyākarṣaṇaṃ prati /
DhanV, 1, 141.1 ākarṣaṇe caiva bāṇasya cāpe muṣṭiradho bhavet /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 28.1 dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate /
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
Kokilasaṃdeśa
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
Mugdhāvabodhinī
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 71.1 atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet //
Uḍḍāmareśvaratantra
UḍḍT, 1, 16.1 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam /
UḍḍT, 9, 31.7 uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam //
UḍḍT, 10, 3.3 pattrapuṣpaphalādīni karoty ākarṣaṇaṃ dhruvam //
UḍḍT, 12, 10.2 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 3.2 anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //