Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 5.2 syāccaturdārikākhyaśca tato madanamañcukā //
KSS, 1, 1, 9.2 tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet //
KSS, 1, 1, 15.1 uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
KSS, 1, 1, 59.2 supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ //
KSS, 1, 1, 65.1 anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
KSS, 1, 2, 30.1 kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
KSS, 1, 2, 41.1 vetasākhye pure mātardevasvāmikarambhakau /
KSS, 1, 2, 46.1 tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ /
KSS, 1, 2, 47.2 astīha mūrkho varṣākhyo vipra ityavadajjanaḥ //
KSS, 1, 3, 53.2 ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ //
KSS, 1, 4, 104.1 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 79.2 putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat //
KSS, 1, 5, 109.2 kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi //
KSS, 1, 5, 129.2 śiṣyayukto guṇāḍhyākhyas tyaktabhāṣātrayo dvijaḥ //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 13.1 kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 76.2 astīha bharukacchākhyo viṣayo narmadātaṭe //
KSS, 1, 6, 124.2 āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ //
KSS, 1, 6, 155.1 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
KSS, 1, 7, 13.1 adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati /
KSS, 1, 7, 31.1 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
KSS, 1, 7, 42.1 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
KSS, 1, 7, 51.1 taddṛṣṭvā devadattākhyastasyaikastanayastadā /
KSS, 1, 7, 56.2 siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi //
KSS, 1, 7, 59.2 mantrasvāmyākhyam abhyarthya vidyāḥ samyagadhītavān //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 69.1 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
KSS, 1, 7, 106.2 ataḥ sa puṣpadantākhyaḥ sampanno gaṇasaṃsadi //
KSS, 1, 7, 107.2 itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu //
KSS, 1, 7, 107.2 itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu //
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 1, 8, 9.1 athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
KSS, 2, 1, 14.1 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
KSS, 2, 2, 6.1 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 45.1 mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 3, 6.2 ekā vāsavadattākhyā kanyakā śrūyate param //
KSS, 2, 3, 33.1 tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
KSS, 2, 3, 40.2 ataścaṇḍamahāsena ityākhyā te bhaviṣyati //
KSS, 2, 4, 45.2 gṛhaṃ pulindakākhyasya pulindādhipateragāt //
KSS, 2, 4, 49.2 yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ //
KSS, 2, 4, 79.1 tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī /
KSS, 2, 4, 126.2 vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ //
KSS, 2, 4, 133.1 tatrasthātsvarṇamūlākhyādgireḥ samprekṣya rākṣasān /
KSS, 2, 5, 28.1 tatputraḥ pālakākhyo 'tha jātakolāhale pure /
KSS, 2, 5, 54.2 tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ //
KSS, 2, 5, 169.2 vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā //
KSS, 2, 6, 37.1 babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
KSS, 3, 2, 25.1 tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 3, 34.1 tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
KSS, 3, 3, 64.1 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
KSS, 3, 3, 64.2 tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik //
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 4, 31.2 tatraiko devasenākhyo madhye gopālako 'sti naḥ //
KSS, 3, 4, 69.2 tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ //
KSS, 3, 4, 74.1 tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
KSS, 3, 4, 109.2 vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ //
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 259.1 astīha devasenākhyo nagare putra bhūpatiḥ /
KSS, 3, 4, 314.2 kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ //
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 5, 16.1 babhūva devadāsākhyaḥ pure pāṭaliputrake /
KSS, 3, 5, 32.2 madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ //
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 6, 7.2 khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk //
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 92.2 putrau śākhaviśākhākhyāvubhāvatulatejasau //
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 4, 1, 38.2 nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat //
KSS, 4, 1, 107.2 jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ //
KSS, 4, 2, 51.1 kanyā malayavatyākhyā svasā me 'sti kanīyasī /
KSS, 4, 2, 64.2 prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam //
KSS, 4, 2, 208.2 ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca //
KSS, 4, 2, 218.2 antakāle namaskartuṃ gokarṇākhyam umāpatim //
KSS, 4, 3, 31.2 āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ //
KSS, 4, 3, 57.1 tato nityoditākhyasya pratīhārādhikāriṇaḥ /
KSS, 4, 3, 73.2 naravāhanadattaṃ ca jānīhyenam ihākhyayā //
KSS, 4, 3, 90.2 gomukhamityakanāmā tapantakākhyaṃ vasantakaśca sutam //
KSS, 5, 1, 11.2 sampannaḥ śaktivegākhyaḥ prabhūtāśca mamārayaḥ //
KSS, 5, 1, 19.1 abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
KSS, 5, 1, 42.2 dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila //
KSS, 5, 1, 47.2 dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit //
KSS, 5, 1, 71.2 tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam //
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
KSS, 5, 2, 23.2 triṣu tatrottarākhyaśca giristatrāpi cāśramaḥ //
KSS, 5, 2, 33.2 tatra satyavratākhyo 'sti niṣādādhipatir dhanī //
KSS, 5, 2, 39.1 tasmin samudradattākhyam utsthaladvīpayāyinam /
KSS, 5, 2, 55.2 brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham //
KSS, 5, 2, 119.2 dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata //
KSS, 5, 2, 122.2 pratāpamukuṭākhyasya purato 'nye parājitāḥ //
KSS, 5, 2, 195.2 asti bhadra trighaṇṭākhyaṃ himavacchikhare puram //
KSS, 5, 2, 196.1 tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ /
KSS, 5, 2, 254.1 ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
KSS, 5, 3, 3.1 asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
KSS, 5, 3, 40.1 iyaṃ kanakapuryākhyā purī vidyādharāspadam /
KSS, 5, 3, 51.2 yathā kanakarekhākhyām āgatastad avarṇayat //
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 65.2 kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim //
KSS, 5, 3, 179.2 tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā //
KSS, 5, 3, 184.2 vipro 'haṃ śaktidevākhya iti pratyabravīcca saḥ //
KSS, 5, 3, 195.2 purābhūddharidattākhyaḥ kambukākhye pure dvijaḥ //
KSS, 5, 3, 198.2 japantaṃ jālapādākhyaṃ mahāvratinam ekakam //
KSS, 5, 3, 215.2 kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā //
KSS, 5, 3, 275.2 dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā //
KSS, 6, 1, 12.1 tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
KSS, 6, 1, 15.2 dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ //
KSS, 6, 1, 60.2 ekā surabhidattākhyā nādṛśyata varāpsarāḥ //
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /