Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, 26, 87.2 nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā //
SkPur (Rkh), Revākhaṇḍa, 26, 124.1 dadāti ca trayodaśyāṃ bhaktyā paramayāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 49.1 krīḍitvā ca suvistīrṇaśayanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 56.1 kācitprabhūtaduḥkhārtā vilalāpa varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 59.2 itaścetaśca kācicca dahyamānā varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 33, 10.1 kālenātisudīrgheṇa yauvanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 38, 32.1 śobhanaṃ puruṣaṃ dṛṣṭvā sarvā api varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 34.1 paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 175, 15.2 snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 184, 20.2 vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 23.1 smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 28.1 varāṅganāśca tāḥ sarvā naranārāyaṇāvṛṣī /
SkPur (Rkh), Revākhaṇḍa, 192, 30.2 tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 6.2 paśyatehākhilāṃl lokān mama dehe surāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 12.3 devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 15.1 madanena samaṃ sarvā madhunā ca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 56.1 nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 43.2 eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 85.1 brahmaghne ca surāpe ca steye gurvaṅganāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //