Occurrences

Carakasaṃhitā
Mahābhārata
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 16, 14.1 ālasyaśramadaurbalyaṃ daurgandhyamavasādakaḥ /
Ca, Sū., 24, 32.1 svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam /
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Mahābhārata
MBh, 6, BhaGī 14, 8.2 pramādālasyanidrābhistannibadhnāti bhārata //
MBh, 6, BhaGī 18, 39.2 nidrālasyapramādotthaṃ tattāmasamudāhṛtam //
Yogasūtra
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 12.2 nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ //
AHS, Sū., 11, 7.2 pittaṃ śleṣmāgnisadanaprasekālasyagauravam //
AHS, Sū., 13, 24.1 ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ /
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Kalpasiddhisthāna, 5, 34.2 tandrāśītajvarālasyaprasekārucigauravaiḥ //
AHS, Utt., 39, 52.1 atikrāntajarāvyādhitandrālasyaśramaklamaḥ /
Bodhicaryāvatāra
BoCA, 7, 71.2 nidrālasyāgame tadvat pratikurvīta satvaram //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Cik., 37, 35.2 sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān //
Su, Cik., 38, 66.1 kaphapāṇḍugadālasyamūtramārutasaṅginām /
Su, Ka., 1, 9.1 krodhapāruṣyamātsaryamāyālasyavivarjitam /
Su, Ka., 1, 10.2 paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam //
Su, Ka., 5, 42.1 śiroruggauravālasyahanustambhagalagrahe /
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 158.1 viṣayendriyasaṃrodhas tandrālasyavivarjanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 4.2 tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit //
Bhāratamañjarī
BhāMañj, 13, 441.2 ālasyopahato grīvāmavāpa śatayojanīm //
Garuḍapurāṇa
GarPur, 1, 112, 13.2 ālasyayuktaś ced rājā karma saṃvarjayetsadā //
GarPur, 1, 154, 5.2 kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ //
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
Hitopadeśa
Hitop, 0, 30.1 etat kāryākṣamāṇāṃ keṣāṃcid ālasyavacanam /
Rājanighaṇṭu
RājNigh, Mūl., 137.2 nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī //
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
Ānandakanda
ĀK, 1, 6, 108.1 anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ /
ĀK, 1, 15, 603.2 evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ //
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
Śyainikaśāstra
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Rasārṇavakalpa
RAK, 1, 289.0 naiva karma prakurvīta ālasyopahato naraḥ //