Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Manusmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Rasahṛdayatantra
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 9, 10.0 taṃ dakṣiṇeṣāṃ kapālānāṃ pratyūhyāṅgārāṃs teṣv adhipṛṇakti gharmo 'si viśvāyur iti //
BaudhŚS, 1, 10, 2.0 athottarato bhasmamiśrān aṅgārān nirūhya teṣv adhiśrayati //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 10, 3.0 āharanty etāñchāmitrād aupayajān aṅgārān //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
BhārŚS, 7, 21, 11.0 śāmitrād aṅgārān āhṛtyāgnīdhra uttarasyāṃ vediśroṇyāṃ nivapati //
Chāndogyopaniṣad
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Jaiminīyabrāhmaṇa
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 39, 9.0 bhūtakṛtaḥ stha pratyūḍhaṃ janyaṃ bhayam ity aṅgārān pratyūhati //
Kauśikasūtra
KauśS, 13, 43, 3.1 tatrāṅgārān vā kapālaṃ vopanidadhāty ā saṃtapanāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 18.0 dvyantān aṅgārān karoti //
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 2, 1, 34.0 supratyūḍhān aṅgārān pratyūhet //
KauṣB, 2, 2, 27.0 sruco budhnenāṅgārān upaspṛśati //
Khādiragṛhyasūtra
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 6, 9, 8.0 śāmitrād aṅgārān āhṛtya vediśroṇyāṃ nivapaty uttarasyām //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 1.7 udīco 'ṅgārān nirūhyādhiśrayati /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 2, 6, 21.1 saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 5, 2, 17.1 apoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān apohyādhiśrayati /
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 6, 7, 22.1 śāmitrād āgnīdhro 'ṅgārān paścārdhe vedyā vyūhyopasamādadhāti //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 26, 9.1 āgnīdhrād aupayajān aṅgārān āharati /
ĀpŚS, 19, 4, 5.1 agnīd aupayajān aṅgārān āharety etadādi pāśukaṃ karma pratipadyate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.1 tena prāco 'ṅgārānudūhati /
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
Arthaśāstra
ArthaŚ, 2, 15, 60.1 aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet //
Carakasaṃhitā
Ca, Sū., 14, 48.1 vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā /
Manusmṛti
ManuS, 8, 250.2 karīṣam iṣṭakāṅgārāñśarkarā vālukās tathā //
Liṅgapurāṇa
LiPur, 1, 91, 19.1 bhasmāṅgārāṃś ca keśāṃś ca nadīṃ śuṣkāṃ bhujaṅgamān /
LiPur, 2, 25, 19.1 bhasmamiśrāṃstathāṅgārān grāhayecchakalena vai /
Suśrutasaṃhitā
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Viṣṇusmṛti
ViSmṛ, 63, 23.1 na keśatuṣakapālāsthibhasmāṅgārān //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
Rasahṛdayatantra
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 5.2 apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //
Rasaratnākara
RRĀ, V.kh., 5, 53.2 tadaṅgārān samādāya śītalāṃśca punardhamet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 4, 5.1 vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
Rasasaṃketakalikā
RSK, 1, 26.1 yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //