Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Hitopadeśa
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 6.14 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 6, 4.27 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 13, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 14, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 15, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 17, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 18, 2.6 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 23, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
Mahābhārata
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 25, 30.5 khagānām ālayo divyo nāmnā rohiṇapādapaḥ /
MBh, 1, 60, 22.2 agneḥ putraḥ kumārastu śrīmāñ śaravaṇālayaḥ //
MBh, 2, 19, 9.2 svastikasyālayaścātra maṇināgasya cottamaḥ //
MBh, 3, 38, 33.1 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ /
MBh, 3, 40, 29.1 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ /
MBh, 3, 186, 76.2 ādipadmālayo devaḥ pītvā svapiti bhārata //
MBh, 3, 263, 42.2 dhruvaṃ vānararājasya vidito rāvaṇālayaḥ //
MBh, 7, 134, 59.2 yathā velāṃ samāsādya sāgaro makarālayaḥ //
MBh, 8, 28, 41.1 aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ /
MBh, 11, 23, 10.1 eṣa śailālayo rājā bhagadattaḥ pratāpavān /
MBh, 12, 315, 14.1 na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ /
MBh, 12, 335, 54.2 vedānām ālayaścāpi babhūvāśvaśirāstataḥ //
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 17, 83.1 mahāmūrdhā mahāmātro mahānetro digālayaḥ /
MBh, 13, 17, 84.2 mahāvakṣā mahorasko 'ntarātmā mṛgālayaḥ //
MBh, 13, 17, 110.1 bhūtālayo bhūtapatir ahorātram aninditaḥ /
MBh, 16, 8, 40.1 niryāte tu jane tasmin sāgaro makarālayaḥ /
Rāmāyaṇa
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Ay, 105, 5.2 āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ //
Rām, Ki, 40, 36.1 tatra bhogavatī nāma sarpāṇām ālayaḥ purī /
Rām, Su, 34, 7.1 śatayojanavistīrṇaḥ sāgaro makarālayaḥ /
Rām, Su, 60, 34.1 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ /
Rām, Yu, 14, 11.1 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ /
Amarakośa
AKośa, 2, 41.1 ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 3.2 śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ //
BKŚS, 22, 6.1 tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ /
Daśakumāracarita
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
Divyāvadāna
Divyāv, 8, 70.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 9, 19.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 19, 61.2 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Kirātārjunīya
Kir, 8, 5.2 vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.2 tava kakṣāṃ na yāty eva malino makarālayaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 9.2 mahāvibhūtir yogātmā yogināṃ hṛdayālayaḥ //
KūPur, 1, 29, 45.1 prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
KūPur, 1, 30, 23.1 ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
KūPur, 1, 48, 6.2 tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ //
Liṅgapurāṇa
LiPur, 1, 50, 12.1 kumude kiṃnarāvāsastvañjane cāraṇālayaḥ /
LiPur, 1, 54, 37.3 jagatāmālayo viṣṇus tv āpastasyālayāni tu //
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 65, 109.1 mahābalo mahātejā hyantarātmā mṛgālayaḥ /
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
LiPur, 1, 98, 52.1 hiraṇyaretās taraṇir marīcir mahimālayaḥ /
LiPur, 1, 98, 62.1 adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ /
LiPur, 1, 98, 110.1 adharo 'nuttaro jñeyo jyeṣṭho niḥśreyasālayaḥ /
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 1, 100, 9.2 marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ //
LiPur, 1, 105, 11.2 sthito nanarta bālakaḥ samastamaṅgalālayaḥ //
Matsyapurāṇa
MPur, 163, 79.2 viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī //
Suśrutasaṃhitā
Su, Nid., 1, 9.1 āśukārī muhuścārī pakvādhānagudālayaḥ /
Su, Nid., 1, 19.1 pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 29.2 devīgṛhaṃ tu valabhī layanaṃ saugatālayaḥ //
Hitopadeśa
Hitop, 1, 145.3 varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam /
Tantrāloka
TĀ, 8, 44.2 sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ //
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
Āryāsaptaśatī
Āsapt, 2, 488.1 lūnātantuniruddhadvāraḥ śūnyālayaḥ patatpatagaḥ /
Śukasaptati
Śusa, 23, 19.8 caturo madhurastyāgī gambhīraśca kalālayaḥ /
Haribhaktivilāsa
HBhVil, 1, 41.2 ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ /
HBhVil, 1, 63.1 yuvā viniyatāśeṣakaraṇaḥ karuṇālayaḥ /
Janmamaraṇavicāra
JanMVic, 1, 190.1 pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /