Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śirasi kṛtvā tu pāduke bharatas tadā / (1.1) Par.?
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // (1.2) Par.?
vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ / (2.1) Par.?
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // (2.2) Par.?
mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā / (3.1) Par.?
pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // (3.2) Par.?
paśyan dhātusahasrāṇi ramyāṇi vividhāni ca / (4.1) Par.?
prayayau tasya pārśvena sasainyo bharatas tadā // (4.2) Par.?
adūrāc citrakūṭasya dadarśa bharatas tadā / (5.1) Par.?
āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // (5.2) Par.?
sa tam āśramam āgamya bharadvājasya buddhimān / (6.1) Par.?
avatīrya rathāt pādau vavande kulanandanaḥ // (6.2) Par.?
tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt / (7.1) Par.?
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // (7.2) Par.?
evam uktas tu bharato bharadvājena dhīmatā / (8.1) Par.?
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // (8.2) Par.?
sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ / (9.1) Par.?
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // (9.2) Par.?
pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ / (10.1) Par.?
caturdaśa hi varṣāṇi yā pratijñā pitur mama // (10.2) Par.?
evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha / (11.1) Par.?
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // (11.2) Par.?
ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite / (12.1) Par.?
ayodhyāyāṃ mahāprājña yogakṣemakare tava // (12.2) Par.?
evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ / (13.1) Par.?
pāduke hemavikṛte mama rājyāya te dadau // (13.2) Par.?
nivṛtto 'ham anujñāto rāmeṇa sumahātmanā / (14.1) Par.?
ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // (14.2) Par.?
etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / (15.1) Par.?
bharadvājaḥ śubhataraṃ munir vākyam udāharat // (15.2) Par.?
naitac citraṃ naravyāghra śīlavṛttavatāṃ vara / (16.1) Par.?
yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // (16.2) Par.?
amṛtaḥ sa mahābāhuḥ pitā daśarathas tava / (17.1) Par.?
yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // (17.2) Par.?
tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ / (18.1) Par.?
āmantrayitum ārebhe caraṇāv upagṛhya ca // (18.2) Par.?
tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ / (19.1) Par.?
bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // (19.2) Par.?
yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ / (20.1) Par.?
punar nivṛttā vistīrṇā bharatasyānuyāyinī // (20.2) Par.?
tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm / (21.1) Par.?
dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // (21.2) Par.?
tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ / (22.1) Par.?
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // (22.2) Par.?
śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha / (23.1) Par.?
bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // (23.2) Par.?
sārathe paśya vidhvastā ayodhyā na prakāśate / (24.1) Par.?
nirākārā nirānandā dīnā pratihatasvanā // (24.2) Par.?
Duration=0.079935073852539 secs.