Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 20, 14.2 nakarūpā mahāvīryā dīptimanto jayāvahāḥ //
Rām, Bā, 70, 14.1 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham /
Rām, Ay, 16, 4.1 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham /
Rām, Ay, 45, 16.1 anuraktajanākīrṇā sukhālokapriyāvahā /
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ay, 110, 7.1 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham /
Rām, Ār, 29, 10.2 bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ //
Rām, Ār, 29, 35.1 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham /
Rām, Ār, 30, 20.3 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham //
Rām, Ki, 1, 23.1 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ /
Rām, Ki, 10, 15.1 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ /
Rām, Ki, 11, 25.1 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ /
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 39, 42.2 jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham //
Rām, Su, 1, 135.1 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham /
Rām, Su, 8, 8.2 priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham //
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 64, 12.2 bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām //
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 7, 7.2 vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ //
Rām, Yu, 10, 5.2 pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ //
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 10, 7.2 ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ //
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 18, 7.1 nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopān bhayāvahān /
Rām, Yu, 41, 34.1 sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān /
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 44, 25.1 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham /
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 58, 46.2 airāvatamahāpadmasārvabhaumabhayāvahām //
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 74, 20.2 suhṛdām atiśaṅkā ca trayo doṣāḥ kṣayāvahāḥ //
Rām, Yu, 78, 26.1 durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham /
Rām, Yu, 78, 47.2 ājagmuḥ patite tasmin sarvalokabhayāvahe //
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 87, 40.1 īhāmṛgamukhāṃścānyān vyāditāsyān bhayāvahān /
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 90, 19.2 astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham //
Rām, Yu, 90, 27.2 samākramya budhastasthau prajānām aśubhāvahaḥ //
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 94, 27.1 evaṃprakārā bahavaḥ samutpātā bhayāvahāḥ /
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 97, 11.2 nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham //
Rām, Utt, 4, 16.1 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām /
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Rām, Utt, 22, 6.2 kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham //
Rām, Utt, 22, 9.1 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham /