Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rājanighaṇṭu
Āyurvedadīpikā
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 11.0 āvikam auṣṭrikam aikaśapham apeyam //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 6.2 yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam /
Gautamadharmasūtra
GautDhS, 2, 8, 24.1 nityam āvikam apeyam auṣṭram aikaśaphaṃ ca //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 7.0 āvikaṃ sārvavarṇikam //
Arthaśāstra
ArthaŚ, 2, 11, 97.1 śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca //
ArthaŚ, 2, 11, 98.1 kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ talicchakaṃ vāravāṇaḥ paristomaḥ samantabhadrakaṃ cāvikam //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 62.2 māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam //
Mahābhārata
MBh, 12, 162, 21.3 na virajyanti mitrebhyo vāso raktam ivāvikam //
MBh, 12, 277, 35.2 āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ //
Manusmṛti
ManuS, 5, 8.2 āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 64.2 viparītam ato jñeyam āvikaṃ bṛṃhaṇaṃ tu tat //
Suśrutasaṃhitā
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 54.2 āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //
Su, Sū., 45, 71.2 kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi //
Su, Sū., 45, 101.1 pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /
Su, Sū., 45, 224.2 sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam //
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Viṣṇupurāṇa
ViPur, 3, 16, 11.1 kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca /
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
RPSudh, 5, 37.2 lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 14.1 āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param /
RājNigh, Kṣīrādivarga, 43.1 āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru /
RājNigh, Kṣīrādivarga, 68.1 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
RājNigh, Kṣīrādivarga, 80.1 pāke laghvāvikaṃ sarpirnavaṃ pittaprakopaṇam /
RājNigh, Kṣīrādivarga, 101.1 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
Haribhaktivilāsa
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //
HBhVil, 4, 154.2 chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati /
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /