Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8909
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt / (1.1) Par.?
nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati // (1.2) Par.?
atha svagṛham āgacched ādau natveṣṭadevatām / (2.1) Par.?
gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān // (2.2) Par.?
tathā ca śrīnṛsiṃhapurāṇe / (3.1) Par.?
jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān / (3.2) Par.?
pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet // (3.3) Par.?
atha śrībhagavanmandirasaṃskāraḥ
mandiraṃ mārjayed viṣṇor vidhāyācamanādikam / (4.1) Par.?
kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet // (4.2) Par.?
śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā / (5.1) Par.?
bhaktyā tat parito limped abhyukṣec ca tadaṅganam // (5.2) Par.?
tathā ca navamaskandhe śrīmadambarīṣopākhyāne / (6.1) Par.?
sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye // (6.2) Par.?
ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane / (7.1) Par.?
sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ / (7.2) Par.?
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā // (7.3) Par.?
atha tatra saṃmārjanamāhātmyam
śrīnṛsiṃhapurāṇe / (8.1) Par.?
narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret / (8.2) Par.?
samastapāpanirmukto viṣṇuloke sa modate // (8.3) Par.?
śrīviṣṇudharmottare / (9.1) Par.?
saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye / (9.2) Par.?
rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ // (9.3) Par.?
pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ / (10.1) Par.?
tāvanty abdāni sa sukhī nākam āsādya modate // (10.2) Par.?
śrīvārāhe / (11.1) Par.?
yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ / (11.2) Par.?
tāvadvarṣasahasrāṇi śākadvīpe mahīyate // (11.3) Par.?
jāyate mama bhaktaś ca sarvadharmasamanvitaḥ / (12.1) Par.?
śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ // (12.2) Par.?
tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram / (13.1) Par.?
śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati // (13.2) Par.?
nandanaṃ vanam āśritya modate cāpsaraiḥ saha / (14.1) Par.?
nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ / (14.2) Par.?
sarvasaṅgāt parityajya mama lokaṃ tu gacchati // (14.3) Par.?
athopalepanamāhātmyam
tatraiva / (15.1) Par.?
gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet / (15.2) Par.?
yāvatas tu padāṃs tatra samantād upalepayet / (15.3) Par.?
tāvadvarṣasahasrāṇi madbhakto jāyate tathā // (15.4) Par.?
samīpe yadi vā dūre yaś cālayati gomayam / (16.1) Par.?
yāvat tasya padāgrāṇi tāvat svarge mahīyate // (16.2) Par.?
śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ / (17.1) Par.?
madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ // (17.2) Par.?
yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ / (18.1) Par.?
tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate // (18.2) Par.?
goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam / (19.1) Par.?
ekenaiva tu lepena goyonyā vipramucyate // (19.2) Par.?
sthānopalepane bhūme salilaṃ yo dadāti me / (20.1) Par.?
tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam // (20.2) Par.?
yāvanti jalabindūni lipyamānasya sundari / (21.1) Par.?
tāvadvarṣasahasrāṇi svargaloke mahīyate // (21.2) Par.?
yāvanto bindavaḥ kecit pānīyasya vasundhare / (22.1) Par.?
tāvadvarṣasahasrāṇi krauñcadvīpe mahīyate // (22.2) Par.?
krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ / (23.1) Par.?
sarvasaṅgān parityajya mama lokaṃ ca gacchati // (23.2) Par.?
śrīviṣṇudharmottare / (24.1) Par.?
kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā / (24.2) Par.?
gomayena śubhān lokān ayatnād eva gacchati // (24.3) Par.?
hastapramāṇaṃ bhūbhāgam upalipya narādhipa / (25.1) Par.?
devarāmāśataṃ nāke labhate satataṃ naraḥ // (25.2) Par.?
nārasiṃhe / (26.1) Par.?
gomayena mṛdā toyair yaḥ kuryād upalepanam / (26.2) Par.?
cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate // (26.3) Par.?
tatraiva śrīdharmarājasya dūtānuśāsane / (27.1) Par.?
saṃmārjanaṃ yaḥ kurute gomayenopalepanam / (27.2) Par.?
karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam // (27.3) Par.?
athābhukṣaṇamāhātmyam
śrīviṣṇudharmottare / (28.1) Par.?
abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye / (28.2) Par.?
sa śāntatāpo bhavati nātra kāryā vicāraṇā // (28.3) Par.?
abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ / (29.1) Par.?
sarvapāpavinirmukto vāruṇaṃ lokam aśnute // (29.2) Par.?
sarvatobhadrapadmādīn abhijñaḥ svastikāni ca / (30.1) Par.?
viracayya vicitrāṇi maṇḍayeddharimandiram // (30.2) Par.?
tathā ca nārasiṃhe / (31.1) Par.?
saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam / (31.2) Par.?
kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ // (31.3) Par.?
atha maṇḍalamāhātmyam
skandapurāṇe kārttikaprasaṅge / (32.1) Par.?
agamyagamane pāpam abhakṣyasya ca bhakṣaṇe / (32.2) Par.?
sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham // (32.3) Par.?
aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ / (33.1) Par.?
mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset // (33.2) Par.?
śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham / (34.1) Par.?
kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam // (34.2) Par.?
maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ / (35.1) Par.?
saptajanmāni vaidhavyaṃ na prāpnoti kadācana // (35.2) Par.?
gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ / (36.1) Par.?
bhartur viyogaṃ nāpnoti santateś ca dhanasya ca // (36.2) Par.?
prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam / (37.1) Par.?
devasya kurute yas tu krīḍate bhuvanatraye // (37.2) Par.?
nāradīye / (38.1) Par.?
mṛdā dhātuvikārair vā varṇakair gomayena vā / (38.2) Par.?
viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī // (38.3) Par.?
haribhaktisudhodaye / (39.1) Par.?
upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ / (39.2) Par.?
viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī // (39.3) Par.?
atha svastikalakṣaṇam
āgame / (40.1) Par.?
vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ / (40.2) Par.?
mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ // (40.3) Par.?
tatra ca pañcarātravacanam / (41.1) Par.?
rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet / (41.2) Par.?
śālitaṇḍulacūrṇena śuklaṃ vā yavasambhavam // (41.3) Par.?
raktakuṅkumasindūragairikādisamudbhavam / (42.1) Par.?
haritālodbhavaṃ pītaṃ rajanīsambhavaṃ kvacit / (42.2) Par.?
kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam // (42.3) Par.?
atha tatra dhvajapatākādyāropaṇam
tato dhvajapatākādi vinyasya harimandire / (43.1) Par.?
vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ // (43.2) Par.?
atha dhvarāropaṇamāhātmyam
dhvajam āropayed yas tu prāsādopari bhaktitaḥ / (44.1) Par.?
tasya brahmapade vāsaḥ krīḍate brahmaṇā saha // (44.2) Par.?
bṛhannāradīye / (45.1) Par.?
yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam / (45.2) Par.?
sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ // (45.3) Par.?
tatraivāgre ca / (46.1) Par.?
paṭo dhvajasya viprendra yāvac calati vāyunā / (46.2) Par.?
tāvanti pāpajālāni naśyanty eva na saṃśayaḥ // (46.3) Par.?
mahāpātakayukto vā yukto vā sarvapātakaiḥ / (47.1) Par.?
dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ // (47.2) Par.?
āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ / (48.1) Par.?
te'pi sarve pramucyante mahāpātakakoṭibhiḥ // (48.2) Par.?
evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam / (49.1) Par.?
dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam // (49.2) Par.?
atha patādāropaṇamāhātmyam
dvārakāmāhātmye / (50.1) Par.?
kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam / (50.2) Par.?
sadaiva tasya loke tu vāsas tasya na cānyataḥ // (50.3) Par.?
viṣṇudharmottare / (51.1) Par.?
patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani / (51.2) Par.?
vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ // (51.3) Par.?
dodhūyate yathā sā tu vāyunā keśavālaye / (52.1) Par.?
tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate // (52.2) Par.?
atha vandanamālākadalīstambhāropaṇamāhātmyam
dvārakāmāhātmye tatraiva / (53.1) Par.?
bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani / (53.2) Par.?
devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ // (53.3) Par.?
yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam / (54.1) Par.?
nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ // (54.2) Par.?
atha pīṭhapātravastrādisaṃskāraḥ
tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat / (55.1) Par.?
pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet // (55.2) Par.?
tatra pīṭhasya saṃskāraḥ
nārasiṃhe / (56.1) Par.?
pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet / (56.2) Par.?
uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate // (56.3) Par.?
atha taijasādipātrāṇāṃ saṃskāraḥ
mārkaṇḍeyapurāṇe / (57.1) Par.?
uḍumbarāṇām amlena kṣāreṇa trapusīsayoḥ / (57.2) Par.?
bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca // (57.3) Par.?
vāyupurāṇe ca / (58.1) Par.?
maṇivajrapravālānāṃ muktāśaṅkhopalasya ca / (58.2) Par.?
siddhārthakānāṃ kalkena tilakalkena vā punaḥ // (58.3) Par.?
brāhme / (59.1) Par.?
suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca / (59.2) Par.?
kāṃsyāyastāmraraityāni trapusīsamayāni ca // (59.3) Par.?
nirlepāni tu śudhyanti kevalenodakena tu / (60.1) Par.?
śūdrocchiṣṭāni śodhyāni tridhā kṣārāmlavāribhiḥ // (60.2) Par.?
atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe / (61.1) Par.?
yuñjyāt tatparivartāya prabhukarmāntarāya vā // (61.2) Par.?
etasya parivartena prabhave'nyat samarpayet / (62.1) Par.?
ity ayaṃ sarvato loke sadācāro virājate // (62.2) Par.?
manuḥ / (63.1) Par.?
tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca / (63.2) Par.?
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // (63.3) Par.?
śaṅkhaḥ / (64.1) Par.?
amlodakena tāmrasya sīsasya trapuṇas tathā / (64.2) Par.?
kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet // (64.3) Par.?
kiṃca / (65.1) Par.?
sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca / (65.2) Par.?
triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam // (65.3) Par.?
anyatra ca / (66.1) Par.?
tāmram amlena śudhyena na cedāmiṣalepanam / (66.2) Par.?
āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti // (66.3) Par.?
brāhme / (67.1) Par.?
sūtikāśavaviṇmūtrarajasvalahatāni ca / (67.2) Par.?
prakṣeptavyāni tāny agnau yac ca yāvat sahed api // (67.3) Par.?
ata eva devalaḥ / (68.1) Par.?
lohānāṃ dahanācchuddhir bhasmanā gomayena vā / (68.2) Par.?
dahanāt khananād vāpi śailānām ambhasāpi vā // (68.3) Par.?
kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api / (69.1) Par.?
mṛṇmayānāṃ tu pātrāṇāṃ dahanācchuddhir iṣyate // (69.2) Par.?
manuḥ / (70.1) Par.?
madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ / (70.2) Par.?
saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam // (70.3) Par.?
vṛddhaśātātapaḥ / (71.1) Par.?
saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate / (71.2) Par.?
tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt // (71.3) Par.?
atha vastrādīnāṃ saṃskāraḥ
tatra śaṅkhaḥ / (72.1) Par.?
tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet / (72.2) Par.?
aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet // (72.3) Par.?
ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām / (73.1) Par.?
alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ // (73.2) Par.?
tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ / (74.1) Par.?
dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ // (74.2) Par.?
tulikādyupadhānāni puṣparatnāmbarāṇi ca / (75.1) Par.?
śodhayitvātape kiṃcit karair unmārjayen muhuḥ // (75.2) Par.?
paścāc ca vāriṇā prokṣya śucīty evam udāharet / (76.1) Par.?
tāny apy atimalāktāni yathāvat pariśodhayet // (76.2) Par.?
śātātapaḥ / (77.1) Par.?
kusumbhakuṅkumāraktās tathā lākṣārasena ca / (77.2) Par.?
prakṣālanena śudhyanti caṇḍālasparśane tathā // (77.3) Par.?
yamaḥ / (78.1) Par.?
kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā / (78.2) Par.?
gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // (78.3) Par.?
śaṅkhaḥ / (79.1) Par.?
siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca / (79.2) Par.?
govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā // (79.3) Par.?
kiṃca / (80.1) Par.?
niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca / (80.2) Par.?
kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā / (80.3) Par.?
prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ // (80.4) Par.?
manuḥ / (81.1) Par.?
adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām / (81.2) Par.?
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // (81.3) Par.?
cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca / (82.1) Par.?
śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate // (82.2) Par.?
prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati / (83.1) Par.?
mārjanopāñjanair veśma punaḥpākena mṛnmayam // (83.2) Par.?
kiṃca / (84.1) Par.?
yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ / (84.2) Par.?
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // (84.3) Par.?
bṛhaspatiḥ / (85.1) Par.?
vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam / (85.2) Par.?
atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye // (85.3) Par.?
viṣṇuḥ / (86.1) Par.?
mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ / (86.2) Par.?
sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ // (86.3) Par.?
baudhāyanaḥ / (87.1) Par.?
āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca / (87.2) Par.?
mārutārkeṇa śudhyanti pakveṣṭaracitāni ca // (87.3) Par.?
atha dhānyādīnāṃ saṃskāraḥ
tatra baudhāyanaḥ / (88.1) Par.?
vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca / (88.2) Par.?
tanmātrasyāpahārād vā nistuṣīkaraṇena ca // (88.3) Par.?
śaṅkhaḥ / (89.1) Par.?
śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca / (89.2) Par.?
bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca // (89.3) Par.?
brāhme / (90.1) Par.?
dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā // (90.2) Par.?
śasyāni vrīhayaś caiva śākamūlaphalāni ca / (91.1) Par.?
tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu // (91.2) Par.?
bṛhaspatiḥ / (92.1) Par.?
tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca / (92.2) Par.?
tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi // (92.3) Par.?
avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu / (93.1) Par.?
ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam // (93.2) Par.?
ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ / (94.1) Par.?
śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati // (94.2) Par.?
kiṃca manuḥ / (95.1) Par.?
ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana / (95.2) Par.?
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // (95.3) Par.?
anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ / (96.1) Par.?
apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam // (96.2) Par.?
atha pūjārthatulasīpuṣpādyāharaṇam
praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ / (97.1) Par.?
samāharet śrītulasīṃ puṣpādi ca yathoditam // (97.2) Par.?
yac ca hārītavacanam / (98.1) Par.?
snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ / (98.2) Par.?
devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat // (98.3) Par.?
tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye / (99.1) Par.?
asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi / (99.2) Par.?
tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati // (99.3) Par.?
atha gṛhasnānavidhiḥ
svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā / (100.1) Par.?
ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret // (100.2) Par.?
tato gaṇādikaṃ smṛtvā tulasīmiśritair jalaiḥ / (101.1) Par.?
pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī // (101.2) Par.?
āvāhanamantraś cāyam / (102.1) Par.?
gaṅge ca yamune caiva godāvari sarasvati / (102.2) Par.?
narmade sindhukāveri jale'smin sannidhiṃ kuru // (102.3) Par.?
athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ / (103.1) Par.?
āvāhayed dvādaśabhir nāmabhir jalabhājane // (103.2) Par.?
dvādaśanāmāni / (104.1) Par.?
nalinī nandinī sītā mālinī ca mahāpagā / (104.2) Par.?
viṣṇupādārghyasambhūtā gaṅgā tripathagāminī / (104.3) Par.?
bhāgīrathī bhogavatī jāhnavī tridaśeśvarī // (104.4) Par.?
padmapurāṇe ca vaiśākhamāhātmye / (105.1) Par.?
nandinīty eva te nāma vedeṣu nalinīti ca / (105.2) Par.?
dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā // (105.3) Par.?
vidyādharī mahādevī tathā lokaprasādinī / (106.1) Par.?
kṣemaṃkarī jāhnavī ca śāntā śāntipradāyinī // (106.2) Par.?
athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat / (107.1) Par.?
kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet // (107.2) Par.?
tathā coktaṃ śrīnāradapañcarātre / (108.1) Par.?
svasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret / (108.2) Par.?
anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam // (108.3) Par.?
śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam / (109.1) Par.?
śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam // (109.2) Par.?
divyacandanaliptāṅgaṃ cārahāsamukhāmbujam / (110.1) Par.?
anekaratnasaṃchannajvalanmakarakuṇḍalam // (110.2) Par.?
vanamālāparivṛtaṃ nāradādibhir arcitam / (111.1) Par.?
keyūravalayopetaṃ suvarṇamukuṭojjvalam / (111.2) Par.?
sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam // (111.3) Par.?
tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani / (112.1) Par.?
cintayed brahmarandhreṇa praviśantīṃ svakāṃ tanum / (112.2) Par.?
tayā saṃkṣālayet sarvam antardehagataṃ malam // (112.3) Par.?
tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ / (113.1) Par.?
idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam // (113.2) Par.?
sakṛn nārāyaṇetyādi vacanaṃ tatra kīrtayet / (114.1) Par.?
snānakāle tu tannāma saṃsmarec ca mahāprabhum // (114.2) Par.?
tathā ca kūrmapurāṇe / (115.1) Par.?
āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ / (115.2) Par.?
tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ // (115.3) Par.?
snāyād uṣṇodakenāpi śakto 'py āmalakais tathā / (116.1) Par.?
tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu // (116.2) Par.?
athoṣṇodakasnānam
ṣaṭtriṃśanmate / (117.1) Par.?
āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ / (117.2) Par.?
tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā // (117.3) Par.?
yamaś ca / (118.1) Par.?
āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ / (118.2) Par.?
tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam // (118.3) Par.?
yac coktaṃ śaṅkhena / (119.1) Par.?
snātasya vahnitaptena tathaivātapavāriṇā / (119.2) Par.?
śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet // (119.3) Par.?
tat tu kāmyanaimittikaviṣayam / (120.1) Par.?
kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca / (120.2) Par.?
nityaṃ yādṛcchikaṃ caiva yathāruci samācaret // (120.3) Par.?
atha tatra niṣiddhadināni
tatra yamaḥ / (121.1) Par.?
putrajanmani saṅkrāntau grahaṇe candrasūryayoḥ / (121.2) Par.?
aspṛśyasparśane caiva na snāyād uṣṇavāriṇā // (121.3) Par.?
vṛddhamanuḥ / (122.1) Par.?
paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā / (122.2) Par.?
sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ // (122.3) Par.?
athāmalakasnānam
tatra mārkaṇḍeyaḥ / (123.1) Par.?
tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ / (123.2) Par.?
śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ // (123.3) Par.?
saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet / (124.1) Par.?
na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ // (124.2) Par.?
bhṛguḥ / (125.1) Par.?
amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm / (125.2) Par.?
saṅkrāntau ravivāre ca snānamālakais tyajet // (125.3) Par.?
yājñavalkyaḥ / (126.1) Par.?
dhātrīphalair amāvasyāsaptamīnavamīṣu ca / (126.2) Par.?
yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ // (126.3) Par.?
atha tilasnānam
tatra bṛhaspatiḥ / (127.1) Par.?
sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ // (127.2) Par.?
ṣaṭtriṃśanmate / (128.1) Par.?
tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca / (128.2) Par.?
dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet // (128.3) Par.?
atha tailasnānam
tatraiva / (129.1) Par.?
ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu // (129.2) Par.?
yogī yājñavalkyaḥ / (130.1) Par.?
daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ / (130.2) Par.?
catvāri tasya naśyanti āyuḥ prajñā yaśodhanam // (130.3) Par.?
mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā / (131.1) Par.?
tailenābhyañjayed yas tu caturbhiḥ parihīyate // (131.2) Par.?
pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame / (132.1) Par.?
dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet // (132.2) Par.?
anyac ca / (133.1) Par.?
saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api / (133.2) Par.?
aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ // (133.3) Par.?
kiṃca / (134.1) Par.?
snāne vā yadi vāsnāne pakkatailaṃ na duṣyati // (134.2) Par.?
kiṃca atrismṛtau / (135.1) Par.?
tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ / (135.2) Par.?
ahorātroṣito bhūtvā pañcagavyena śudhyati // (135.3) Par.?
athāṅgamalam uttārya snātvā vidhivad ācaret / (136.1) Par.?
nāsālagnena culukodakenaivāghamarṣaṇam // (136.2) Par.?
tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam / (137.1) Par.?
kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ // (137.2) Par.?
atha tulasījalābhiṣekamāhatmyam
gāruḍe / (138.1) Par.?
mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ / (138.2) Par.?
sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate // (138.3) Par.?
tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ / (139.1) Par.?
mucyate sarvapāpebhyo yadyapi brahmahā bhavet // (139.2) Par.?
tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine / (140.1) Par.?
daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam // (140.2) Par.?
tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ / (141.1) Par.?
yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī // (141.2) Par.?
pādodakaṃ tāmrapātre kṛtvā satulasīdalam / (142.1) Par.?
śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani // (142.2) Par.?
tanmāhātmye coktaṃ pādme kārttikamāhātmye / (143.1) Par.?
dvārakācakrasaṃyuktaśālagrāmaśilājalam / (143.2) Par.?
śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane / (143.3) Par.?
tulasīdalasaṃyuktaṃ brahmahatyāvināśanam // (143.4) Par.?
snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ / (144.1) Par.?
saṃmārjya vāsasī dadhyāt paridhānottarīyake // (144.2) Par.?
atha vastradhāraṇavidhiḥ
tatrātriḥ / (145.1) Par.?
adhautaṃ kārudhautaṃ vā paredyudhautam eva vā / (145.2) Par.?
kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet // (145.3) Par.?
na cārdram eva vasanaṃ paridadhyāt kadācana // (146.1) Par.?
nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā / (147.1) Par.?
nagno dviguṇavastraḥ syān nagno raktapaṭas tathā // (147.2) Par.?
nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā / (148.1) Par.?
dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca // (148.2) Par.?
śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api / (149.1) Par.?
mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam // (149.2) Par.?
japahomopavāseṣu dhautavastradharo bhavet / (150.1) Par.?
alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ // (150.2) Par.?
gobhilaḥ / (151.1) Par.?
ekavastro na bhuñjīta na kuryād devanārcanam // (151.2) Par.?
trailokyasammohanapañcarātre / (152.1) Par.?
śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet // (152.2) Par.?
aṅgirāḥ / (153.1) Par.?
śaucaṃ sahasraromāṇāṃ vāyvagnyarkenduraśmibhiḥ / (153.2) Par.?
retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati // (153.3) Par.?
anyatra ca / (154.1) Par.?
chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati / (154.2) Par.?
āvikena tu vastreṇa mānavaḥ śrāddham ācaret / (154.3) Par.?
gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam // (154.4) Par.?
na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa / (155.1) Par.?
na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet // (155.2) Par.?
kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet / (156.1) Par.?
rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci // (156.2) Par.?
kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam / (157.1) Par.?
mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet // (157.2) Par.?
āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama / (158.1) Par.?
pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate // (158.2) Par.?
dhautādhautaṃ tathā dagdhaṃ saṃdhitaṃ rajakāhṛtam / (159.1) Par.?
śukramūtraraktaliptaṃ tathāpi paramaṃ śuci // (159.2) Par.?
agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ / (160.1) Par.?
caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā // (160.2) Par.?
kiṃcānyatra / (161.1) Par.?
dhārayed vāsasī śuddhe paridhānottarīyake / (161.2) Par.?
acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ // (161.3) Par.?
atha pīṭham
bahvṛcapariśiṣṭe / (162.1) Par.?
yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet / (162.2) Par.?
anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet // (162.3) Par.?
gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam / (163.1) Par.?
lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ // (163.2) Par.?
athāsanavidhiḥ
tatraiva / (164.1) Par.?
dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam / (164.2) Par.?
prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam // (164.3) Par.?
āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ / (165.1) Par.?
kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate // (165.2) Par.?
tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt / (166.1) Par.?
ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā // (166.2) Par.?
tatrādāv anulepena bhagavaccaraṇābjayoḥ / (167.1) Par.?
nirmālyena prasādena sarvāṇy aṅgāni mārjayet // (167.2) Par.?
tad uktaṃ brāhme śrībhagavatā / (168.1) Par.?
śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā / (168.2) Par.?
sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana // (168.3) Par.?
tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ / (169.1) Par.?
dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ // (169.2) Par.?
atha dvādaśatilakavidhiḥ
padmapurāṇe uttarakhaṇḍe / (170.1) Par.?
lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare / (170.2) Par.?
vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake // (170.3) Par.?
viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam / (171.1) Par.?
trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake // (171.2) Par.?
śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare / (172.1) Par.?
pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset // (172.2) Par.?
tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani // (173.1) Par.?
kiṃca / (174.1) Par.?
ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam / (174.2) Par.?
lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate // (174.3) Par.?
evaṃ nyāsaṃ samācarya sampradāyānusārataḥ / (175.1) Par.?
nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye // (175.2) Par.?
atha kirīṭamantraḥ
oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ // (176.1) Par.?
athordhvapuṇḍranityatā
pādme śrībhagavaduktau / (177.1) Par.?
matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana / (177.2) Par.?
matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ / (177.3) Par.?
madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham // (177.4) Par.?
tatraiva śrīnāradoktau / (178.1) Par.?
yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam / (178.2) Par.?
vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam // (178.3) Par.?
tatraivottarakhaṇḍe / (179.1) Par.?
ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ / (179.2) Par.?
iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ // (179.3) Par.?
ūrdhvapuṇḍrair vihīnas tu sandhyākarmādikaṃ caret / (180.1) Par.?
tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati // (180.2) Par.?
anyac ca / (181.1) Par.?
ūrdhvapuṇḍre tripuṇḍraṃ yaḥ kurute narādhamaḥ / (181.2) Par.?
bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam // (181.3) Par.?
ata eva pādme śrīnāradoktau / (182.1) Par.?
yaccharīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam / (182.2) Par.?
draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet // (182.3) Par.?
padmapurāṇe / (183.1) Par.?
ūrdhvapuṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate / (183.2) Par.?
sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ // (183.3) Par.?
skānde / (184.1) Par.?
tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca / (184.2) Par.?
naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte // (184.3) Par.?
dhārayed viṣṇunirmālyaṃ dhūpaśeṣaṃ vilepanam / (185.1) Par.?
vaiṣṇavaṃ kārayet puṇḍraṃ gopīcandanasambhavam // (185.2) Par.?
tatraiva kārttikaprasaṅge / (186.1) Par.?
yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi / (186.2) Par.?
taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet // (186.3) Par.?
anyatrāpi / (187.1) Par.?
vaiṣṇavānāṃ brāhmaṇānām ūrdhvapuṇḍraṃ vidhīyate / (187.2) Par.?
anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ // (187.3) Par.?
tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate / (188.1) Par.?
taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret // (188.2) Par.?
ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam / (189.1) Par.?
kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ // (189.2) Par.?
ata evottarakhaṇḍe / (190.1) Par.?
aśvatthapatrasaṅkāśo veṇupatrākṛtis tathā / (190.2) Par.?
padmakuḍmalasaṅkāśo mohanaṃ tritayaṃ smṛtam // (190.3) Par.?
athordhvapuṇḍramāhātmyam
skānde kārttikaprasaṅge / (191.1) Par.?
ūrdhvapuṇḍro mṛdā śubhro lalāṭe yasya dṛśyate / (191.2) Par.?
caṇḍālo 'pi viśuddhātmā yāti braham sanātanam // (191.3) Par.?
ūrdhvapuṇḍre sthitā lakṣmīr ūrdhvapuṇḍre sthitaṃ yaśaḥ / (192.1) Par.?
ūrdhvapuṇḍre sthitā muktir ūrdhvapuṇḍre sthito hariḥ // (192.2) Par.?
padmapurāṇe / (193.1) Par.?
ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate / (193.2) Par.?
sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ // (193.3) Par.?
tatraivottarakhaṇḍe śivomāsaṃvāde / (194.1) Par.?
ūrdhvapuṇḍrasya madhye tu viśāle sumanohare / (194.2) Par.?
lakṣmyā sārdhaṃ samāsīno devadevo janārdanaḥ // (194.3) Par.?
tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet / (195.1) Par.?
tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham // (195.2) Par.?
ūrdhvapuṇḍradharo vipraḥ sarvalokeṣu pūjitaḥ / (196.1) Par.?
vimānavaram āruhya yāti viṣṇoḥ paraṃ padam // (196.2) Par.?
ūrdhvapuṇḍradharaṃ dṛṣṭvā sarvapāpaiḥ pramucyate / (197.1) Par.?
namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet // (197.2) Par.?
ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati / (198.1) Par.?
ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ // (198.2) Par.?
ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane / (199.1) Par.?
kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet // (199.2) Par.?
yajñadānatapaścaryājapahomādikaṃ ca yat / (200.1) Par.?
ūrdhvapuṇḍradharaḥ kuryāt tasya puṇyam anantakam // (200.2) Par.?
śrībrahmāṇḍapurāṇe / (201.1) Par.?
aśucir vāpyanācāro manasā pāpam ācaran / (201.2) Par.?
śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ // (201.3) Par.?
tatraiva śrībhagavadvacanam / (202.1) Par.?
ūrdhvapūṇḍradharo martyo mriyate yatra kutracit / (202.2) Par.?
śvapāko 'pi vimānastho mama loke mahīyate // (202.3) Par.?
ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute / (203.1) Par.?
tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ // (203.2) Par.?
athohvapūṇḍrairmāṇavidhiḥ
śrībrahmāṇḍapurāṇe / (204.1) Par.?
vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ / (204.2) Par.?
ūrdhvapūṇḍraṃ mahābhāga sa yāti paramāṃ gatim // (204.3) Par.?
daśāṅgulapramāṇaṃ tu uttamottamam ucyate / (205.1) Par.?
navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param // (205.2) Par.?
etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet // (206.1) Par.?
padmapurāṇe uttarakhaṇḍe tatraiva / (207.1) Par.?
ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ / (207.2) Par.?
sāntarālaṃ prakurvīran puṇḍraṃ haripadākṛtim // (207.3) Par.?
śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā / (208.1) Par.?
śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham // (208.2) Par.?
vartulaṃ tiryag acchidraṃ hrasvaṃ dīrghaṃ tataṃ tanum / (209.1) Par.?
vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam // (209.2) Par.?
aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam / (210.1) Par.?
vigandham avasahyaṃ ca puṇḍram āhur anarthakam // (210.2) Par.?
ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhen mṛdā / (211.1) Par.?
nāsikāyās trayo bhāgā nāsāmūlaṃ pracakṣyate // (211.2) Par.?
samārabhya bhruvor madhyam antarālaṃ prakalpayet // (212.1) Par.?
tatraiva / (213.1) Par.?
nirantarālaṃ yaḥ kuryād ūrdhvapuṇḍraṃ dvijādhamaḥ / (213.2) Par.?
sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati // (213.3) Par.?
acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ / (214.1) Par.?
teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ // (214.2) Par.?
tasmācchidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam / (215.1) Par.?
viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane // (215.2) Par.?
harimandiralakṣaṇam
nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam / (216.1) Par.?
madhye chidrasamāyuktaṃ tad vidyāddharimandiram // (216.2) Par.?
vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ / (217.1) Par.?
madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet // (217.2) Par.?
vāyupurāṇe sevāparādhe / (218.1) Par.?
adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ / (218.2) Par.?
tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam // (218.3) Par.?
acchidreṇordhvapuṇḍreṇa bhasmanā tiryagaṅginā / (219.1) Par.?
adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ // (219.2) Par.?
śrutiś ca yajurvedasya hiraṇyakeśauryaśakhāyām / (220.1) Par.?
hareḥ padākrāntim ātmani dhārayati yaḥ / (220.2) Par.?
sa parasya priyo bhavati sa puṇyavān / (220.3) Par.?
madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati // (220.4) Par.?
tilakaracanāṅguliniyamaḥ
smṛtiḥ / (221.1) Par.?
anāmikā kāmadoktā madhyam āyuṣkarī bhavet / (221.2) Par.?
aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī // (221.3) Par.?
athordhvapuṇḍramṛttikāḥ
padmapurāṇe tatraiva / (222.1) Par.?
parvatāgre nadītīre bilvamūle jalāśaye / (222.2) Par.?
sindhutīre ca valmīke harikṣetre viśeṣataḥ // (222.3) Par.?
viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ / (223.1) Par.?
puṇḍrāṇāṃ dhāraṇārthāya gṛhṇīyāt tatra mṛttikām // (223.2) Par.?
śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe / (224.1) Par.?
prayāge nārasiṃhādrau vārāhe tulasīvane // (224.2) Par.?
gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha / (225.1) Par.?
dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt // (225.2) Par.?
tatraiva / (226.1) Par.?
yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet // (226.2) Par.?
uktaṃ ca pādme śrīnāradena / (227.1) Par.?
brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt / (227.2) Par.?
gopīcandanasamparkāt pūto bhavati tatkṣaṇāt // (227.3) Par.?
gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave / (228.1) Par.?
kulam ekottaraṃ tena sambhavet tāritaṃ śatam // (228.2) Par.?
skandapurāṇe / (229.1) Par.?
śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ / (229.2) Par.?
gopīcandanaliptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ // (229.3) Par.?
gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ / (230.1) Par.?
gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ // (230.2) Par.?
kāśīkhaṇḍe ca śrīyamena / (231.1) Par.?
śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ / (231.2) Par.?
tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā // (231.3) Par.?
atha gopīcandanordhvapuṇḍramāhātmyam
uktaṃ ca garuḍapurāṇe nāradena / (232.1) Par.?
yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake / (232.2) Par.?
karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet // (232.3) Par.?
kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam / (233.1) Par.?
kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam // (233.2) Par.?
gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā / (234.1) Par.?
yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat // (234.2) Par.?
yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti / (235.1) Par.?
tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama // (235.2) Par.?
yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām / (236.1) Par.?
nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ // (236.2) Par.?
yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca / (237.1) Par.?
prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet // (237.2) Par.?
grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ / (238.1) Par.?
lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ // (238.2) Par.?
padmapurāṇe śrīgotamena / (239.1) Par.?
ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam / (239.2) Par.?
lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam // (239.3) Par.?
kāśīkhaṇḍe ca śrīyamena / (240.1) Par.?
dūtāḥ śṛṇuta yadbhālaṃ gopīcandanalāñchitam / (240.2) Par.?
jvaladindhanavat so 'pi tyājyo dūre prayatnataḥ // (240.3) Par.?
atha tasyopari śrīmattulasīmūlamṛtsnayā / (241.1) Par.?
tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam // (241.2) Par.?
atha śrītulasīmūlamṛttikāpuṇḍramāhātmyam
tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ / (242.1) Par.?
pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati // (242.2) Par.?
tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde / (243.1) Par.?
tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate / (243.2) Par.?
dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada // (243.3) Par.?
garuḍapurāṇe / (244.1) Par.?
tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine / (244.2) Par.?
tasyāvalokanāt pāpaṃ yāti varṣakṛtaṃ nṛṇām // (244.3) Par.?
tasyopariṣṭād bhagavannirmālyam anulepanam / (245.1) Par.?
tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam // (245.2) Par.?
tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ / (246.1) Par.?
matsyakūrmādicihnāni cakrādīny āyudhāni ca // (246.2) Par.?
atha mudrādhāraṇanityatā
smṛtau / (247.1) Par.?
aṅkitaḥ śaṅkhacakrābhyām ubhayor bāhumūlayoḥ / (247.2) Par.?
samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet // (247.3) Par.?
ādityapurāṇe / (248.1) Par.?
śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam / (248.2) Par.?
gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet // (248.3) Par.?
gāruḍe śrībhagavaduktau / (249.1) Par.?
sarvakarmādhikāraś ca śucīnām eva coditaḥ / (249.2) Par.?
śucitvaṃ ca vijānīyān madīyāyudhadhāraṇāt // (249.3) Par.?
pādme cottarakhaṇḍe / (250.1) Par.?
śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ / (250.2) Par.?
rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet // (250.3) Par.?
śrutau ca yajuḥkaṭhaśākhāyām / (251.1) Par.?
dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā / (251.2) Par.?
svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam // (251.3) Par.?
atharvaṇi ca / (252.1) Par.?
ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema / (252.2) Par.?
tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ // (252.3) Par.?
ata eva brahmapurāṇe / (253.1) Par.?
kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ / (253.2) Par.?
dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati // (253.3) Par.?
atha mudrādhāraṇamāhātmyam
skānde śrīsanatkumāramārkaṇḍeyasaṃvāde / (254.1) Par.?
yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ / (254.2) Par.?
sa yāti viṣṇulokaṃ vai dāhapralayavarjitam // (254.3) Par.?
tatra vānyatra ca / (255.1) Par.?
nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham / (255.2) Par.?
pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ // (255.3) Par.?
śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ / (256.1) Par.?
tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje // (256.2) Par.?
yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane / (257.1) Par.?
śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt // (257.2) Par.?
vāme bhuje gadā yasya likhitā dṛśyate kalau / (258.1) Par.?
gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati // (258.2) Par.?
yac cānandapure proktaṃ cakrasvāmīsamīpataḥ / (259.1) Par.?
gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane // (259.2) Par.?
śrībhagavaduktau / (260.1) Par.?
yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam / (260.2) Par.?
matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ // (260.3) Par.?
dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ / (261.1) Par.?
tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā // (261.2) Par.?
mamāvatāracihnāni dṛśyante yasya vigrahe / (262.1) Par.?
martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ // (262.2) Par.?
pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ / (263.1) Par.?
mamāyudhāni tasyāṅge likhitāni kalau yuge // (263.2) Par.?
ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā / (264.1) Par.?
kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe // (264.2) Par.?
śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe / (265.1) Par.?
karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya // (265.2) Par.?
tatraiva śrībrahmanāradasaṃvāde / (266.1) Par.?
kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ / (266.2) Par.?
adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api // (266.3) Par.?
lakṣmīḥ sarasvatī durgā sāvitrī harivallabhā / (267.1) Par.?
nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ // (267.2) Par.?
gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca / (268.1) Par.?
nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ // (268.2) Par.?
yasya kaumodakīcihnaṃ bhuje vāme kalipriya / (269.1) Par.?
pratyahaṃ tatra draṣṭavyo gaṅgāsāgarasaṅgamaḥ // (269.2) Par.?
savye kare gadādhastād rathāṅgaṃ tiṣṭhate yadi / (270.1) Par.?
kṛṣṇena sahitaṃ tatra trailokyaṃ sacarācaram // (270.2) Par.?
trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca / (271.1) Par.?
nivasanti sadā yasya yasya dehe sudarśanam // (271.2) Par.?
kiṃca / (272.1) Par.?
kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare / (272.2) Par.?
ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ // (272.3) Par.?
kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ / (273.1) Par.?
nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet // (273.2) Par.?
pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ / (274.1) Par.?
aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare // (274.2) Par.?
vārāhe śrīsanatkumāroktau / (275.1) Par.?
kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā / (275.2) Par.?
prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati // (275.3) Par.?
yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam / (276.1) Par.?
tadā tasya jagatsvāmī tuṣṭo harati pātakam // (276.2) Par.?
bhavate yasya dehe tu ahorātraṃ dine dine / (277.1) Par.?
śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam // (277.2) Par.?
nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge / (278.1) Par.?
kurute puṇyakarmāṇi merutulyāni tāni vai // (278.2) Par.?
śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija / (279.1) Par.?
vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam // (279.2) Par.?
yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam / (280.1) Par.?
tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai // (280.2) Par.?
brāhmye śrībrahmanāradasaṃvāde / (281.1) Par.?
viṣṇunāmāṅkitāṃ mudrām aṣṭākṣarasamanvitām / (281.2) Par.?
śaṅkhādikāyudhādikair yuktāṃ svarṇarūpyamayīm api // (281.3) Par.?
dhatte bhāgavato yas tu kalikāle viśeṣataḥ / (282.1) Par.?
prahlādasya samokṣeyo nānyathā kalavallabha // (282.2) Par.?
kiṃca / (283.1) Par.?
śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani / (283.2) Par.?
tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ // (283.3) Par.?
kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi / (284.1) Par.?
prayāge yā gatiḥ proktā sā gatis tasya nārada // (284.2) Par.?
kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham / (285.1) Par.?
tatrāśrayaṃ prakurvanti vividhā vāsavādayaḥ // (285.2) Par.?
yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ / (286.1) Par.?
aparādhasahasrāṇi nityaṃ harati keśavaḥ // (286.2) Par.?
kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam / (287.1) Par.?
yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ // (287.2) Par.?
pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ / (288.1) Par.?
na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ // (288.2) Par.?
kiṃca / (289.1) Par.?
aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet / (289.2) Par.?
śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ // (289.3) Par.?
dhṛtā nārāyaṇī mudrā prahlādena purā kṛte / (290.1) Par.?
vibhīṣaṇena balinā dhruveṇa ca śukena ca // (290.2) Par.?
māndhātṛṇāmbarīṣeṇa mārkaṇḍapramukhair dvijaiḥ / (291.1) Par.?
śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya / (291.2) Par.?
ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat // (291.3) Par.?
kiṃca / (292.1) Par.?
gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe / (292.2) Par.?
śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ // (292.3) Par.?
tatraiva śrīsanatkumāroktau / (293.1) Par.?
yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam / (293.2) Par.?
dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā // (293.3) Par.?
dvādaśākṣaramantrais tu niyuktāni kalevare / (294.1) Par.?
āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ // (294.2) Par.?
kiṃca / (295.1) Par.?
yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā / (295.2) Par.?
sarvāṅgaṃ cihnitaṃ yasya śastrair nārāyaṇodbhavaiḥ / (295.3) Par.?
praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam // (295.4) Par.?
anyatra ca / (296.1) Par.?
ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ / (296.2) Par.?
bhavanti martyaloke te śāpānugrahakārakāḥ // (296.3) Par.?
atha mudrādhāraṇavidhiḥ
gautamīye / (297.1) Par.?
cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe / (297.2) Par.?
gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet // (297.3) Par.?
śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe / (298.1) Par.?
khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet // (298.2) Par.?
iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ / (299.1) Par.?
matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā // (299.2) Par.?
tathā coktaṃ / (300.1) Par.?
dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam / (300.2) Par.?
matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā // (300.3) Par.?
sāmpradāyikaśiṣṭānām ācārāc ca yathāruci / (301.1) Par.?
śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet // (301.2) Par.?
bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api // (302.1) Par.?
cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana // (303.1) Par.?
śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham / (304.1) Par.?
dhārayecchayanādau tu taptāni kila tāni hi // (304.2) Par.?
atha cakrādīnāṃ lakṣaṇāni
dvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam / (305.1) Par.?
cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ // (305.2) Par.?
gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ / (306.1) Par.?
mudrā vā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ // (306.2) Par.?
atha mālādidhāraṇam
tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ / (307.1) Par.?
padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ // (307.2) Par.?
dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ / (308.1) Par.?
mastake karṇayor bāhvoḥ karayoś ca yathāruci // (308.2) Par.?
atha mālādhāraṇavidhiḥ
skānde / (309.1) Par.?
saṃnivedyaiva haraye tulasīkāṣṭhasambhavām / (309.2) Par.?
mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ // (309.3) Par.?
haraye nārpayed yas tu tulasīkāṣṭhasambhavām / (310.1) Par.?
mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam // (310.2) Par.?
kṣālitāṃ pañcagavyena mūlamantreṇa mantritām / (311.1) Par.?
gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām / (311.2) Par.?
vidhivat parayā bhaktyā sadyojātena pūjayet // (311.3) Par.?
tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye / (312.1) Par.?
bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham // (312.2) Par.?
yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā / (313.1) Par.?
tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam // (313.2) Par.?
dāne lādhātur uddiṣṭo lāsi māṃ harivallabhe / (314.1) Par.?
bhaktebhyaś ca samastebhyas tena mālā nigadyase // (314.2) Par.?
evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām / (315.1) Par.?
dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam // (315.2) Par.?
tatraiva kārttikaprasaṅge / (316.1) Par.?
dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi / (316.2) Par.?
vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi // (316.3) Par.?
gāruḍe / (317.1) Par.?
dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ / (317.2) Par.?
narakān na nivartante dagdhāḥ kopāgninā hareḥ // (317.3) Par.?
ata eva skānde / (318.1) Par.?
na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ / (318.2) Par.?
mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm // (318.3) Par.?
atha mālādhāraṇamāhātmyam
agastyasaṃhitāyām / (319.1) Par.?
nirmālyatulasīmālāyukto yaś cārcayeddharim / (319.2) Par.?
yad yat karoti tat sarvam anantaphaladaṃ bhavet // (319.3) Par.?
nāradīye / (320.1) Par.?
ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ / (320.2) Par.?
ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti // (320.3) Par.?
kiṃca / (321.1) Par.?
bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci / (321.2) Par.?
ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ // (321.3) Par.?
viṣṇudharmottare śrībhagavaduktau / (322.1) Par.?
tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ / (322.2) Par.?
apy aśauco 'py anācāro mām evaiti na saṃśayaḥ // (322.3) Par.?
skānde / (323.1) Par.?
dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā / (323.2) Par.?
dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ // (323.3) Par.?
tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ / (324.1) Par.?
viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām // (324.2) Par.?
tulasīdalajā mālā dhātrīphalakṛtāpi ca / (325.1) Par.?
dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām // (325.2) Par.?
tatraiva kārttikaprasaṅge / (326.1) Par.?
yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam / (326.2) Par.?
pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam // (326.3) Par.?
yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi / (327.1) Par.?
tāvat tasya śarīre tu prītyā luṭhati keśavaḥ // (327.2) Par.?
spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām / (328.1) Par.?
tāvad varṣasahasrāṇi vasate keśavālaye // (328.2) Par.?
yāvad dināni vahate dhātrīmālāṃ kalau naraḥ / (329.1) Par.?
tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet // (329.2) Par.?
mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam / (330.1) Par.?
vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset // (330.2) Par.?
gāruḍe ca mārkaṇḍeyoktau / (331.1) Par.?
tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ / (331.2) Par.?
patre patre'śvamedhānāṃ daśānāṃ labhate phalam // (331.3) Par.?
tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ / (332.1) Par.?
phalaṃ yacchati daitāriḥ pratyahaṃ dvārakodbhavam // (332.2) Par.?
nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam / (333.1) Par.?
vahate yo naro bhaktyā tasya vai nāsti pātakam // (333.2) Par.?
sadā prītamanās tasya kṛṣṇa devakīnandanaḥ / (334.1) Par.?
tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ / (334.2) Par.?
prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe // (334.3) Par.?
tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam / (335.1) Par.?
bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ // (335.2) Par.?
tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret / (336.1) Par.?
pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau // (336.2) Par.?
tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ / (337.1) Par.?
dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam // (337.2) Par.?
tulasīkāṣṭhamālābhir bhūṣito bhramate yadi / (338.1) Par.?
duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit // (338.2) Par.?
atha gṛhe sandhyopāsanavidhiḥ
sandhyopāstyādikaṃ karma tataḥ kuryāt yathāvidhi / (339.1) Par.?
kṛṣṇapādodakenaiva tatra devāditarpaṇam // (339.2) Par.?
śirasā viṣṇunirmālyaṃ pādodenāpi tarpaṇam / (340.1) Par.?
pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam // (340.2) Par.?
sandhyopāstau ca vaśiṣṭhavacanam / (341.1) Par.?
gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā / (341.2) Par.?
śatasāhasrikā nadyām anantā viṣṇusannidhau // (341.3) Par.?
atha śrīgurupūjā
pūjayiṣyaṃs tataḥ kṛṣṇam ādau saṃnihitaṃ gurum / (342.1) Par.?
praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam // (342.2) Par.?
smṛtimahārṇave / (343.1) Par.?
riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum / (343.2) Par.?
nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet // (343.3) Par.?
kiṃca śrībhagavaduktau / (344.1) Par.?
prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam / (344.2) Par.?
kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet // (344.3) Par.?
śrīnāradena ca / (345.1) Par.?
gurau saṃnihite yas tu pūjayed anyam agrataḥ / (345.2) Par.?
sa durgatim avāpnoti pūjanaṃ tasya niṣphalam // (345.3) Par.?
śrutiṣu / (346.1) Par.?
yasya deve parā bhaktiḥ yathā deve tathā gurau / (346.2) Par.?
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // (346.3) Par.?
ekādaśaskandhe śrībhagavaduktau / (347.1) Par.?
ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit / (347.2) Par.?
na martyabuddhyāsūyeta sarvadevamayo guruḥ // (347.3) Par.?
daśamaskandhe ca / (348.1) Par.?
nāham ijyāprajātibhyāṃ tapasopaśamena ca / (348.2) Par.?
tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā // (348.3) Par.?
saptamaskandhe / (349.1) Par.?
yasya sākṣād bhagavati jñānadīpaprade gurau / (349.2) Par.?
martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat // (349.3) Par.?
anyatrāpi / (350.1) Par.?
sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ / (350.2) Par.?
yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan // (350.3) Par.?
manusmṛtau / (351.1) Par.?
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / (351.2) Par.?
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // (351.3) Par.?
kiṃca / (352.1) Par.?
gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ / (352.2) Par.?
gurur eva paraṃ brahma tasmāt sampūjayet sadā // (352.3) Par.?
vāmanakalpe / (353.1) Par.?
yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ / (353.2) Par.?
gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam / (353.3) Par.?
guroḥ samāsane naiva na caivoccāsane vaset // (353.4) Par.?
viṣṇurahasye / (354.1) Par.?
tasmāt sarvaprayatnena yathāvidhi tathā gurum / (354.2) Par.?
abhedenārcayet yas tu sa muktiphalam āpnuyāt // (354.3) Par.?
viṣṇudharme śrībhāgavate ca hariścandrasya / (355.1) Par.?
guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam / (355.2) Par.?
tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate // (355.3) Par.?
kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam / (356.1) Par.?
etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet // (356.2) Par.?
pādme / (357.1) Par.?
pitur ādhikyabhāvena ye'rcayanti guruṃ sadā / (357.2) Par.?
bhavanty atithayo loke brahmaṇas te viśāṃ vara // (357.3) Par.?
tatraiva devahūtistutau / (358.1) Par.?
bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi / (358.2) Par.?
mamāsti tena satyena svaṃ darśayatu me hariḥ // (358.3) Par.?
ādityapurāṇe / (359.1) Par.?
avidyo vā savidyo vā gurur eva janārdanaḥ / (359.2) Par.?
mārgastho vāpy amārgastho gurur eva sadā gatiḥ // (359.3) Par.?
anyatra ca / (360.1) Par.?
harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana / (360.2) Par.?
tasmāt sarvaprayatnena gurum eva prasādayet // (360.3) Par.?
brahmavaivarte / (361.1) Par.?
api ghnantaḥ śapanto vā viruddhā api ye kruddhāḥ / (361.2) Par.?
guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān // (361.3) Par.?
tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā / (362.1) Par.?
yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ // (362.2) Par.?
upadeṣṭāram āmnāyagataṃ pariharanti ye / (363.1) Par.?
tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate // (363.2) Par.?
bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam / (364.1) Par.?
gurur yena parityaktas tena tyaktaḥ purā hariḥ // (364.2) Par.?
anyatra ca / (365.1) Par.?
pratipadya guruṃ yas tu mohād vipratipadyate / (365.2) Par.?
sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ // (365.3) Par.?
pañcarātre / (366.1) Par.?
avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet / (366.2) Par.?
punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ // (366.3) Par.?
agastyasaṃhitāyāṃ / (367.1) Par.?
ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ / (367.2) Par.?
na teṣāṃ narakakleśanistāro munisattama // (367.3) Par.?
yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ / (368.1) Par.?
putramitrakalatrādisampadbhyaḥ pracyutā hi te // (368.2) Par.?
adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye / (369.1) Par.?
śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api // (369.2) Par.?
ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ / (370.1) Par.?
teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ // (370.2) Par.?
ataḥ prāg gurum abhyarcya kṛṣṇabhāvena buddhimān / (371.1) Par.?
tryavarān asamān kuryāt praṇāmān daṇḍapātavat // (371.2) Par.?
ata eva kaurme śrīvyāsagītāyām / (372.1) Par.?
vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ / (372.2) Par.?
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // (372.3) Par.?
atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ / (373.1) Par.?
prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet // (373.2) Par.?
tathā cāpastambe / (374.1) Par.?
agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau / (374.2) Par.?
jape bhojanakāle ca pāduke parivarjayet // (374.3) Par.?
tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ / (375.1) Par.?
prakṣālya hastau pādau ca dvirācamanam ācaret // (375.2) Par.?
tathā ca mārkaṇḍeye / (376.1) Par.?
devārcanādikāryāṇi tathā gurvabhivādanam / (376.2) Par.?
kurvīta samyag ācamya tadvad eva bhujikriyām // (376.3) Par.?
iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ // (377.1) Par.?
Duration=2.5840480327606 secs.