Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasārṇava
Rājamārtaṇḍa
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 4, 11, 22.1 praharaṇāvaraṇastenam anāyudhīyam iṣubhir ghātayet //
Avadānaśataka
AvŚat, 17, 5.1 tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ /
Aṣṭasāhasrikā
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 9, 3.9 tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya /
Carakasaṃhitā
Ca, Sū., 5, 101.1 īteḥ praśamanaṃ balyaṃ guptyāvaraṇaśaṅkaram /
Mahābhārata
MBh, 1, 1, 63.48 itihāsapradīpena mohāvaraṇaghātinā /
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 4, 49, 13.1 tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena /
MBh, 4, 55, 15.3 abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ //
MBh, 6, 45, 12.1 durmukhasya tu bhallena sarvāvaraṇabhedinā /
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 67, 26.1 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām /
MBh, 6, 75, 42.1 athānyena sutīkṣṇena sarvāvaraṇabhedinā /
MBh, 6, 114, 40.3 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ //
MBh, 6, 114, 56.1 nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ /
MBh, 7, 87, 25.1 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ /
MBh, 8, 34, 33.3 nārācena sutīkṣṇena sarvāvaraṇabhedinā //
MBh, 9, 25, 8.1 tato 'pareṇa bhallena sarvāvaraṇabhedinā /
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
Nyāyasūtra
NyāSū, 2, 2, 18.0 prāk uccāraṇāt anupalabdheḥ āvaraṇādyanupalabdheśca //
NyāSū, 2, 2, 19.0 tadanupalabdheḥ anupalambhāt āvaraṇopapattiḥ //
NyāSū, 2, 2, 20.0 anupalambhāt anupalabdhisadbhāvāt nāvaraṇānupapattir anupalambhāt //
NyāSū, 4, 2, 50.0 tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat //
Yogasūtra
YS, 3, 43.1 bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ //
YS, 4, 30.1 tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 127.1 pittaraktavinirmuktasamastāvaraṇāvṛte /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 236.2 dantāvaraṇasaṃskāraśūnyam agalitālakam //
Kirātārjunīya
Kir, 17, 59.1 ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ /
Kūrmapurāṇa
KūPur, 1, 48, 18.1 daśottaramathaikaikamaṇḍāvaraṇasaptakam /
KūPur, 2, 44, 73.1 ādisargastataḥ paścādaṇḍāvaraṇasaptakam /
Laṅkāvatārasūtra
LAS, 2, 166.4 punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca /
Liṅgapurāṇa
LiPur, 1, 2, 6.2 aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam //
LiPur, 1, 87, 20.1 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam /
LiPur, 2, 11, 33.1 svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam /
LiPur, 2, 25, 104.1 sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat /
LiPur, 2, 34, 3.2 pañcāvaraṇamārgeṇa pāraṃparyakrameṇa ca //
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
Matsyapurāṇa
MPur, 130, 19.2 gaganāvaraṇābhāni haṃsapaṅktinibhāni ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
Viṣṇupurāṇa
ViPur, 5, 1, 50.1 sakalāvaraṇātīta nirālambanabhāvana /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
YSBhā zu YS, 2, 43.1, 2.1 tadāvaraṇamalāpagamāt kāyasiddhir aṇimādyā //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
Śikṣāsamuccaya
ŚiSam, 1, 50.10 vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛṇavikiraṇatayā /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
Rasārṇava
RArṇ, 3, 11.2 ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
Tantrasāra
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
Tantrāloka
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 3, 276.1 yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam /
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 356.1 rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ /
TĀ, 8, 361.2 śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam //
TĀ, 16, 79.2 garbhāvaraṇagānaṅgaparivārāsanojjhitān //
Ānandakanda
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 188.1 kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet /
ĀK, 1, 2, 259.1 hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam /
ĀK, 1, 15, 564.2 māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ //
ĀK, 1, 21, 77.1 dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau /
ĀK, 1, 22, 81.1 akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu /
Haribhaktivilāsa
HBhVil, 1, 15.2 patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 28.1 bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati //