Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Harṣacarita
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Sūryaśatakaṭīkā
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 22, 7.0 viśvā āśā dakṣiṇasād iti brahmā japati //
Atharvaveda (Paippalāda)
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 11.1 viśvā āśāḥ pratirakṣanty anya iti /
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
Kauśikasūtra
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
Kāṭhakasaṃhitā
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 4.1 prajā agne saṃvāsayehāśāś ca paśubhiḥ saha /
MS, 1, 6, 2, 4.2 viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 7, 6, 40.0 avyathamānā pṛthivy āśā diśā āpṛṇa //
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.9 viśvā āśā dīdyāno vibhāhi /
TB, 1, 2, 1, 13.4 āśāś ca paśubhiḥ saha /
TB, 1, 2, 1, 22.10 viśvā āśā dīdyāno vibhāhi //
Taittirīyasaṃhitā
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
Taittirīyāraṇyaka
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 8, 1.1 viśvā āśā dakṣiṇasad ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 63.2 avyathamānā pṛthivyām āśā diśa āpṛṇa //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.8 viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu /
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
Ṛgveda
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 4, 37, 7.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi //
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
Mahābhārata
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 14, 72, 11.1 tataḥ śabdo mahārāja daśāśāḥ pratipūrayan /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kirātārjunīya
Kir, 15, 34.2 dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 44.1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
Bhāratamañjarī
BhāMañj, 1, 762.1 dṛśā kapiśayan āśā vidyutpuñjapiśaṅgayā /
Gītagovinda
GītGov, 5, 29.1 vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 13.0 tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //