Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 122.2 bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 3, 106.2 sa tam upetyāśīrbhir abhinandyovāca /
MBh, 1, 63, 10.5 dadṛśur vardhamānāste āśīrbhiśca jayena ca //
MBh, 1, 105, 7.57 maṅgalācārayuktābhir āśīrbhiścābhinanditaḥ /
MBh, 1, 119, 38.81 pūjito bhujagair vīra āśīrbhiścābhinanditaḥ /
MBh, 1, 124, 22.4 āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ /
MBh, 1, 131, 15.2 āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati //
MBh, 1, 133, 15.2 āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham //
MBh, 1, 133, 17.2 āśīrbhir abhinandyaināñ jagmur nagaram eva hi //
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 199, 22.9 āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 200, 11.2 āśīrbhir vardhayitvā tu tam uvācāsyatām iti //
MBh, 1, 200, 15.2 āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ /
MBh, 1, 212, 1.112 jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 213, 20.4 ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ /
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 2, 5, 3.4 jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat //
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 21, 11.1 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ /
MBh, 3, 144, 16.1 te samāśvāsayāmāsur āśīrbhiś cāpyapūjayan /
MBh, 3, 155, 25.2 anusaṃsādhya kaunteyān āśīrbhir abhinandya ca /
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 3, 275, 2.2 āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam //
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 299, 25.1 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 1, 2.67 ityukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ /
MBh, 4, 62, 6.3 āyuḥkīrtiyaśodābhistam āśirbhir anandayan //
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 153, 33.1 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ /
MBh, 5, 179, 15.1 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt /
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 6, 41, 32.3 anujānīhi māṃ tāta āśiṣaśca prayojaya //
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 7, 60, 3.2 āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata //
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 8, 1, 12.2 vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ //
MBh, 8, 21, 40.2 āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ //
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 12, 76, 22.1 na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata /
MBh, 12, 224, 25.2 āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam //
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 258, 21.1 āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā /
MBh, 12, 318, 11.2 āśīrbhir apyasaṃyuktā dṛśyante sarvakāminaḥ //
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 58, 13.1 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate /
MBh, 13, 61, 9.1 ityetāṃ kṣatrabandhūnāṃ vadanti param āśiṣam /
MBh, 13, 75, 9.2 trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ //
MBh, 13, 75, 11.2 āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me //
MBh, 13, 153, 4.2 pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ //
MBh, 14, 28, 23.2 bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ //
MBh, 14, 37, 9.2 pradānam āśīryuktaṃ ca satataṃ me bhavatviti //
MBh, 14, 50, 21.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 14, 69, 7.3 kuruvaṃśastavākhyābhir āśīrbhir bharatarṣabha //
MBh, 15, 5, 20.3 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ //
MBh, 15, 44, 45.2 anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram //