Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ / (1.2) Par.?
ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat // (1.3) Par.?
rājñaśca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ / (2.1) Par.?
anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca // (2.2) Par.?
evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ / (3.1) Par.?
samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ // (3.2) Par.?
sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam / (4.1) Par.?
*yathārham amitaujasaḥ / (4.2) Par.?
*śocantaḥ pāṇḍavāḥ sarve / (4.3) Par.?
sarvāḥ prakṛtayaścaiva prayayur vāraṇāvatam // (4.4) Par.?
viduraśca mahāprājñastathānye kurupuṃgavāḥ / (5.1) Par.?
paurāśca puruṣavyāghrān anvayuḥ śokakarśitāḥ // (5.2) Par.?
tatra kecid bruvanti sma brāhmaṇā nirbhayāstadā / (6.1) Par.?
śocamānāḥ pāṇḍuputrān atīva bharatarṣabha // (6.2) Par.?
viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ / (7.1) Par.?
dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati // (7.2) Par.?
na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ / (8.1) Par.?
bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ / (8.2) Par.?
kuta eva mahāprājñau mādrīputrau kariṣyataḥ // (8.3) Par.?
tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate / (9.1) Par.?
adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate / (9.2) Par.?
vivāsyamānān asthāne kaunteyān bharatarṣabhān // (9.3) Par.?
piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā / (10.1) Par.?
vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ // (10.2) Par.?
sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati / (11.1) Par.?
rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate // (11.2) Par.?
vayam etad amṛṣyantaḥ sarva eva purottamāt / (12.1) Par.?
gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ // (12.2) Par.?
tāṃstathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ / (13.1) Par.?
uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ // (13.2) Par.?
pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ / (14.1) Par.?
aśaṅkamānaistat kāryam asmābhir iti no vratam // (14.2) Par.?
bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam / (15.1) Par.?
āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham // (15.2) Par.?
yadā tu kāryam asmākaṃ bhavadbhir upapatsyate / (16.1) Par.?
tadā kariṣyatha mama priyāṇi ca hitāni ca // (16.2) Par.?
te tatheti pratijñāya kṛtvā caitān pradakṣiṇam / (17.1) Par.?
āśīrbhir abhinandyaināñ jagmur nagaram eva hi // (17.2) Par.?
paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit / (18.1) Par.?
bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt / (18.2) Par.?
prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān / (18.3) Par.?
*prājñaśca vipralāpajñaḥ samyag dharmārthatattvavit / (18.4) Par.?
*prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt / (18.5) Par.?
*yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm // (18.6) Par.?
vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā / (19.1) Par.?
alohaṃ niśitaṃ śastraṃ śarīraparikartanam / (19.2) Par.?
yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ // (19.3) Par.?
kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ / (20.1) Par.?
na dahed iti cātmānaṃ yo rakṣati sa jīvati // (20.2) Par.?
nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ / (21.1) Par.?
nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ // (21.2) Par.?
anāptair dattam ādatte naraḥ śastram alohajam / (22.1) Par.?
śvāviccharaṇam āsādya pramucyeta hutāśanāt // (22.2) Par.?
caran mārgān vijānāti nakṣatrair vindate diśaḥ / (23.1) Par.?
ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate / (23.2) Par.?
*evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ / (23.3) Par.?
*viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ityeva pāṇḍavaḥ // (23.4) Par.?
anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam / (24.1) Par.?
*abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat / (24.2) Par.?
pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān // (24.3) Par.?
nivṛtte vidure caiva bhīṣme paurajane tathā / (25.1) Par.?
nivṛt
PPP, l.s.m.
← brū (25.2) [advcl (3)]
vidura
l.s.m.
ca
indecl.
∞ eva
indecl.
bhīṣma
l.s.m.
paura
comp.
∞ jana
l.s.m.
tathā
indecl.
ajātaśatrum āmantrya kuntī vacanam abravīt // (25.2) Par.?
āmantray
Abs., indecl.
kuntī
n.s.f.
vacana
ac.s.n.
brū.
3. sg., Impf.
root
→ nivṛt (25.1) [advcl]
kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva / (26.1) Par.?
tvayā ca tat tathetyukto jānīmo na ca tad vayam // (26.2) Par.?
tvad
i.s.a.
ca
indecl.
tad
n.s.n.
tathā
indecl.
∞ iti
indecl.
∞ vac.
PPP, n.s.m.
root
jñā
1. pl., Pre. ind.
root
na
indecl.
ca
indecl.
tad
ac.s.n.
mad.
n.p.a.
yadi tacchakyam asmābhiḥ śrotuṃ na ca sadoṣavat / (27.1) Par.?
śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca // (27.2) Par.?
yudhiṣṭhira uvāca / (28.1) Par.?
viṣād agneśca boddhavyam iti māṃ viduro 'bravīt / (28.2) Par.?
panthāśca vo nāviditaḥ kaścit syād iti cābravīt // (28.3) Par.?
jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt / (29.1) Par.?
ji
PPP, comp.
∞ indriya
n.s.m.
∞ ca
indecl.
vasudhā
ac.s.f.
prāp
2. sg., Fut.
∞ iti
indecl.
ca
indecl.
mad
ac.s.a.
∞ brū.
3. sg., Impf.
root
vijñātam iti tat sarvam ityukto viduro mayā // (29.2) Par.?
vaiśaṃpāyana uvāca / (30.1) Par.?
aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te / (30.2) Par.?
vāraṇāvatam āsādya dadṛśur nāgaraṃ janam // (30.3) Par.?
Duration=0.12873101234436 secs.