Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 2, 7, 4, 8.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
MS, 2, 7, 8, 5.2 agne aṅgiraḥ /
MS, 2, 7, 12, 5.2 yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti //
MS, 2, 13, 7, 5.1 tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vane vane /
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //