Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 6, 35, 16.0 idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.3 agne aṅgiraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 5.3 agne manuṣvad aṅgiro devān devāyate yajeti //
Gopathabrāhmaṇa
GB, 1, 5, 24, 15.2 ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 11.3 agne aṅgiraḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 27.0 agne aṅgira iti purīṣaṃ harati hastena ca //
Kāṭhakasaṃhitā
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 2, 7, 4, 8.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
MS, 2, 7, 8, 5.2 agne aṅgiraḥ /
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.6 taṃ tvā samidbhir aṅgiraḥ /
Taittirīyasaṃhitā
TS, 5, 1, 5, 57.1 mānuṣībhyas tvam aṅgira iti āha //
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 3.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
VSM, 5, 9.6 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.9 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.12 agne aṅgira āyunā nāmnehi /
VSM, 11, 45.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
VSM, 12, 8.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 2, 1, 2, 33.2 agne 'ṅgiraḥ /
VārŚS, 2, 1, 8, 16.8 agne manuṣvad aṅgiro devān devayate yaja /
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 35, 5.8 agne manuṣvad aṅgiro devān devāyate yaja /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 25.1 taṃ tvā samidbhiraṅgira iti /
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
Ṛgveda
ṚV, 1, 1, 6.2 tavet tat satyam aṅgiraḥ //
ṚV, 1, 31, 17.1 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce /
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 9, 7.1 asmākaṃ joṣy adhvaram asmākaṃ yajñam aṅgiraḥ /
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 21, 1.2 agne manuṣvad aṅgiro devān devayate yaja //
ṚV, 6, 2, 10.2 samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ //
ṚV, 6, 16, 11.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 75, 5.2 nedīyo yajñam aṅgiraḥ //
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
Ṛgvedakhilāni
ṚVKh, 2, 13, 4.1 juṣasvāgne aṅgiraḥ kāṇvam medhyātithim /
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
Liṅgapurāṇa
LiPur, 1, 101, 20.1 asmākaṃ yāny amoghāni āyudhāny aṅgiro vara /