Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Ṭikanikayātrā

Aitareyabrāhmaṇa
AB, 4, 20, 24.0 ariṣṭanemim pṛtanājam āśum ity eṣa vā ariṣṭanemiḥ pṛtanājid āśuḥ //
Atharvaveda (Paippalāda)
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
Kāṭhakasaṃhitā
KS, 20, 12, 1.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 13, 8.0 āśus trivṛd iti purastād upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 7.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
MS, 2, 8, 4, 1.0 āśus trivṛt //
MS, 2, 10, 4, 4.1 āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhanaś carṣaṇīnām /
MS, 3, 16, 2, 3.1 īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
MS, 3, 16, 2, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 11, 3.1 īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medhyaś ca sapte /
TS, 5, 1, 11, 9.1 tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //
TS, 5, 3, 3, 10.1 āśus trivṛd iti purastād upadadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 44.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
VSM, 14, 23.1 āśus trivṛt /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 13, 1, 9, 5.0 āśuḥ saptiriti aśva eva javaṃ dadhāti tasmātpurāśvaḥ sartā jajñe //
Ṛgveda
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 7, 18, 9.1 īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma /
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 9, 39, 1.1 āśur arṣa bṛhanmate pari priyeṇa dhāmnā /
ṚV, 9, 56, 1.1 pari soma ṛtam bṛhad āśuḥ pavitre arṣati /
ṚV, 9, 64, 20.1 ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati /
ṚV, 10, 103, 1.1 āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām /
Amarakośa
AKośa, 2, 602.1 āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 27.2 sotpātaprakṛtiviparyāyānayātā śokārtā ripubalam āśur yāti senāḥ //