Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 65, 6.3 āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi /
MBh, 1, 68, 6.1 baddhvā vṛkṣeṣu balavān āśramasya samantataḥ /
MBh, 1, 120, 13.3 maharṣer gautamasyāsya āśramasya samīpataḥ //
MBh, 3, 176, 41.2 dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha //
MBh, 12, 126, 26.2 prayojanam idaṃ sarvam āśramasya praveśanam //
MBh, 13, 42, 6.2 tasyāśramasyāvidūre divyagandhāni bhārata //
Rāmāyaṇa
Rām, Bā, 9, 7.2 āśramasyāvidūre 'smin yatnaṃ kurvanti darśane //
Rām, Ār, 49, 23.2 dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau //
Rām, Utt, 48, 11.1 āśramasyāvidūre me tāpasyastapasi sthitāḥ /
Rām, Utt, 57, 34.2 āśramasya samīpe 'smin yasmin pṛcchasi rāghava //
Rām, Utt, 71, 17.1 arajāpi rudantī sā āśramasyāvidūrataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 116.2 jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī //
Matsyapurāṇa
MPur, 121, 1.2 tasyāśramasyottaratas tripurāriniṣevitaḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 21.2 punaśca bharatasyābhūdāśramasyoṭajājire //
Skandapurāṇa
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 30.2 sarasyudakasampūrṇe samīpe cāśramasya ha //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 73.1 tasya liṅgasyāśramasya śreṣṭhatvam cāpi pārthiva /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 124.2 dakṣiṇe cālayāmāsa svāśramasya saridvarām //