Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 54.1 vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām /
SaundĀ, 3, 2.1 vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn /
SaundĀ, 5, 16.2 ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya //
SaundĀ, 5, 16.2 ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya //
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
SaundĀ, 10, 9.1 manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
SaundĀ, 12, 43.2 dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca //
SaundĀ, 13, 27.2 sevanaṃ tannideśācca nideśaśca tadāśrayāt //
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
SaundĀ, 16, 21.1 krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ /
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
SaundĀ, 16, 32.2 idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya //
SaundĀ, 16, 33.2 idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya //
SaundĀ, 17, 30.2 jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //