Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Divyāvadāna
Kātyāyanasmṛti
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Saṃvitsiddhi
Tantrākhyāyikā
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 24.1 pauṣabhādrapadajyeṣṭhāsv ārdrākāśātapāśrayāt /
Buddhacarita
BCar, 1, 51.2 viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca //
Mahābhārata
MBh, 1, 2, 182.1 yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt /
MBh, 1, 71, 7.2 tān punar jīvayāmāsa kāvyo vidyābalāśrayāt /
MBh, 3, 100, 6.2 niśāyāṃ paridhāvanti mattā bhujabalāśrayāt /
MBh, 6, 57, 11.2 nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt //
MBh, 12, 1, 13.2 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt /
MBh, 12, 136, 196.1 tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt /
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 13, 48, 1.2 arthāśrayād vā kāmād vā varṇānāṃ vāpyaniścayāt /
MBh, 13, 132, 18.2 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
Manusmṛti
ManuS, 2, 11.1 yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ /
Rāmāyaṇa
Rām, Yu, 37, 8.1 yadāśrayād avaṣṭabdhā neyaṃ mām upatiṣṭhati /
Saundarānanda
SaundĀ, 13, 27.2 sevanaṃ tannideśācca nideśaśca tadāśrayāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 43.2 tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 15.2 tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt //
Bodhicaryāvatāra
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 5, 98.2 śeṣāpattiśamastena bodhicittajināśrayāt //
Divyāvadāna
Divyāv, 2, 653.0 tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 621.2 avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 79.1 rūpaṇād aṅgino 'ṅgānāṃ rūpaṇārūpaṇāśrayāt /
Laṅkāvatārasūtra
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
Liṅgapurāṇa
LiPur, 1, 68, 34.1 rukmeṣurabhavadrājā pṛthurukmastadāśrayāt /
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
Matsyapurāṇa
MPur, 25, 11.1 tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt /
MPur, 131, 6.1 yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 10.1 āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati //
Nāradasmṛti
NāSmṛ, 2, 1, 46.1 tat punar dvādaśavidhaṃ prativarṇāśrayāt smṛtam /
NāSmṛ, 2, 1, 118.2 tad apy apārthaṃ likhitam ṛte tv ādheḥ sthirāśrayāt //
Saṃvitsiddhi
SaṃSi, 1, 91.2 vyavasthā ghaṭate vitter vyomavad vaibhavāśrayāt //
Tantrākhyāyikā
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
Abhidhānacintāmaṇi
AbhCint, 1, 10.1 āśrayātsadmaparyāyaśayavāsisadādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 1.0 ghaṇṭākoṭikapolakoṭarakuṭījihvāgramadhyāśrayācchaṅkhinyāgatarājadantavivaraṃ prāntordhvavaktreṇa yat //
Garuḍapurāṇa
GarPur, 1, 68, 20.2 varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva //
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
Haribhaktivilāsa
HBhVil, 1, 196.2 kathañcid āśrayād yasya prākṛto 'py uttamo bhavet //