Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 7.1 trikadrukeṣu mahiṣo yavāśiram iti stotriyaḥ //
Aitareyabrāhmaṇa
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Jaiminīyabrāhmaṇa
JB, 1, 156, 14.0 āśiram avanayanti paśunā caranty aivainat tena pyāyayanti //
JB, 1, 174, 10.0 atho āśiraṃ vai tṛtīye savane 'vanayanti //
JB, 1, 174, 11.0 prajā vai paśava āśīḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 2, 9.0 aśvinā āśirā //
MS, 3, 16, 5, 8.1 upa śreṣṭhā na āśiro devayor dharmā asthiran /
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Taittirīyasaṃhitā
TS, 6, 1, 6, 39.0 āśiram avanayati saśukratvāya //
TS, 6, 1, 10, 11.0 sāśiram evainaṃ krīṇāti //
Vaitānasūtra
VaitS, 3, 12, 16.1 āśiraṃ pūtabhṛtyāsicyamānam āśīr ṇa ūrjam ity anumantrayate //
VaitS, 3, 12, 16.1 āśiraṃ pūtabhṛtyāsicyamānam āśīr ṇa ūrjam ity anumantrayate //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 28.9 saiṣāśīr eva /
ŚBM, 10, 3, 2, 13.5 na hātrānyā lokyatāyā āśīr asti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Ṛgveda
ṚV, 1, 5, 5.2 somāso dadhyāśiraḥ //
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 137, 2.1 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ /
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 3, 42, 7.1 imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba /
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 5, 27, 5.2 aśvamedhasya dānāḥ somā iva tryāśiraḥ //
ṚV, 5, 51, 7.1 sutā indrāya vāyave somāso dadhyāśiraḥ /
ṚV, 7, 32, 4.1 ima indrāya sunvire somāso dadhyāśiraḥ /
ṚV, 8, 2, 10.2 śukrā āśiraṃ yācante //
ṚV, 8, 2, 11.1 tāṃ āśiram puroᄆāśam indremaṃ somaṃ śrīṇīhi /
ṚV, 8, 6, 19.1 imās ta indra pṛśnayo ghṛtaṃ duhata āśiram /
ṚV, 8, 31, 2.1 puroᄆāśaṃ yo asmai somaṃ rarata āśiram /
ṚV, 8, 31, 5.2 devāso nityayāśirā //
ṚV, 8, 69, 6.1 indrāya gāva āśiraṃ duduhre vajriṇe madhu /
ṚV, 8, 92, 4.2 indor indro yavāśiraḥ //
ṚV, 9, 22, 3.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 64, 14.2 hare sṛjāna āśiram //
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 75, 5.1 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram /
ṚV, 9, 86, 21.2 ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ //
ṚV, 9, 101, 12.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 67, 6.2 svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 5.2 upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām //
ŚāṅkhŚS, 1, 11, 5.2 upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām //
ŚāṅkhŚS, 15, 2, 1.0 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣma ity aticchandasā marutvatīyaṃ pratipadyate //