Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Tantrasāra
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 3, 9, 3.0 kārtikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujasya //
Mahābhārata
MBh, 13, 89, 14.2 aśvāṃścāśvayuje vetti bharaṇīṣvāyur uttamam //
MBh, 13, 109, 28.1 tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet /
Manusmṛti
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
Amarakośa
AKośa, 1, 144.1 syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 4.1 sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā /
Kūrmapurāṇa
KūPur, 2, 27, 22.1 tyajedāśvayuje māsi sampannaṃ pūrvasaṃcitam /
Liṅgapurāṇa
LiPur, 1, 83, 43.2 tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam //
LiPur, 1, 84, 50.2 kṛtvā cāśvayuje māsi vipulaṃ dhānyaparvatam //
Matsyapurāṇa
MPur, 56, 4.2 haramāśvayuje māsi tatheśānaṃ ca kārttike //
MPur, 60, 35.1 kṣīramāśvayuje māsi kārttike pṛṣadājyakam /
MPur, 62, 22.2 bandhujīvairāśvayuje kārttike śatapattrakaiḥ //
MPur, 63, 17.1 ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikam /
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 81, 3.1 puṇyamāśvayuje māsi viśokadvādaśīvratam /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 45, 7.4 tatra gāṅgamāśvayuje māsi prāyaśo varṣati /
Su, Sū., 45, 7.6 sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati /
Su, Sū., 45, 7.7 gāṅgaṃ punaḥ pradhānaṃ tadupādadītāśvayuje māsi /
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 2, 10, 11.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
Yājñavalkyasmṛti
YāSmṛ, 3, 47.2 arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet //
Abhidhānacintāmaṇi
AbhCint, 2, 69.1 bhādraścāpyāśvine tvāśvayujeṣāvatha kārtikaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 14.2 suṣeṇo 'nyo ghṛtācī ca vasantyāśvayuje ravau //
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 120, 9.1 rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
GarPur, 1, 133, 3.2 śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 68.0 iṣastvāśvayujaśca syādāśvinaḥ śāradaśca saḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 30.0 yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ //
Dhanurveda
DhanV, 1, 165.1 jāte cāśvayuje māsi navamī devatā dine /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 146.2 mudgā deyā nabhasye tu śālimāśvayuje tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre vā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 159, 91.2 prāpte cāśvayuje māsi tasminkṛṣṇā caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 159, 100.1 prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 179, 10.1 māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 180, 56.4 rājannāśvayuje māsi daśamyāṃ tadviśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 185, 2.1 māsi cāśvayuje tatra śuklapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe yā bhavedāśvayuje nṛpa /