Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 2, 18.1 snānam arditanetrāsyakarṇarogātisāriṣu /
AHS, Sū., 3, 21.2 priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān //
AHS, Sū., 3, 37.1 pustastrīstanahastāsyapravṛttośīravāriṇi /
AHS, Sū., 6, 116.2 nihanty anilapittāsratiktāsyatvamadātyayān //
AHS, Sū., 6, 133.1 āsyaśoṣānilaśleṣmavibandhacchardyarocakān /
AHS, Sū., 7, 12.2 viṣadaḥ śyāvaśuṣkāsyo vilakṣo vīkṣate diśaḥ //
AHS, Sū., 10, 4.1 lavaṇaḥ syandayaty āsyaṃ kapolagaladāhakṛt /
AHS, Sū., 10, 4.2 tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca //
AHS, Sū., 10, 5.2 srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca //
AHS, Sū., 20, 4.1 nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke /
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 20, 40.1 ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ /
AHS, Sū., 21, 9.2 ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam //
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 22, 8.2 dhānyāmlam āsyavairasyamaladaurgandhyanāśanam //
AHS, Sū., 22, 11.1 gaṇḍūṣam apiban kiṃcidunnatāsyo vidhārayet /
AHS, Sū., 22, 11.2 kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā //
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Sū., 25, 26.1 tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam /
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Sū., 25, 31.2 cālane śarapuṅkhāsyāvāhārye baḍiśākṛtī //
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Sū., 26, 25.1 ārārdhāṅgulavṛttāsyā tatpraveśā tathordhvataḥ /
AHS, Sū., 26, 34.2 śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ //
AHS, Sū., 27, 3.2 mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ //
AHS, Sū., 28, 33.2 mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā //
AHS, Sū., 28, 34.1 ayaskāntena niṣkarṇaṃ vivṛtāsyam ṛjusthitam /
AHS, Śār., 1, 42.1 nāsayāsyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā /
AHS, Śār., 3, 40.2 srotāṃsi nāsike karṇau netre pāyvāsyamehanam //
AHS, Śār., 3, 76.2 kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam //
AHS, Śār., 3, 110.2 mahad āsyaṃ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ //
AHS, Śār., 4, 34.2 tālūnyāsyāni catvāri srotasāṃ teṣu marmasu //
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 75.1 romakūpapravisṛtaṃ kaṇṭhāsyahṛdaye sajat /
AHS, Śār., 5, 79.2 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam //
AHS, Śār., 5, 97.2 bhramāsyaśophahṛllāsadehasādātisāravān //
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Nidānasthāna, 2, 7.1 āsyavairasyam arucijṛmbhā sāsrākulākṣitā /
AHS, Nidānasthāna, 2, 15.1 nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā /
AHS, Nidānasthāna, 2, 15.2 kaṣāyāsyatvam athavā malānām apravartanam //
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 2, 19.1 nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 2, 32.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā //
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 2, 67.2 āsannavivṛtāsyatvāt srotasāṃ rasavāhinām //
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 4, 9.2 viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṃ savepathuḥ //
AHS, Nidānasthāna, 4, 13.1 śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ /
AHS, Nidānasthāna, 5, 9.2 pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā //
AHS, Nidānasthāna, 5, 16.1 jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ /
AHS, Nidānasthāna, 5, 31.1 tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ /
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 7, 24.2 tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ //
AHS, Nidānasthāna, 7, 56.2 gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca //
AHS, Nidānasthāna, 8, 7.2 śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan //
AHS, Nidānasthāna, 8, 27.1 āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ /
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Nidānasthāna, 12, 16.1 pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā /
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Nidānasthāna, 13, 14.2 pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ //
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Nidānasthāna, 14, 50.1 hṛllāsam āsyasravaṇam avipākam arocakam /
AHS, Nidānasthāna, 15, 26.1 danteṣvāsye ca vaivarṇyaṃ prasvedaḥ srastagātratā /
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Cikitsitasthāna, 1, 47.2 jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ //
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 127.2 pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān //
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 5, 48.2 kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet //
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 2, 67.2 rasena limpet tālvāsyaṃ netre ca pariṣecayet //
AHS, Utt., 3, 26.1 mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā /
AHS, Utt., 4, 35.2 bahupralāpaṃ kṛṣṇāsyaṃ pravilambitayāyinam //
AHS, Utt., 6, 8.2 āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 7, 14.2 ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā //
AHS, Utt., 12, 10.1 kācībhūte dṛg aruṇā paśyatyāsyam anāsikam /
AHS, Utt., 13, 9.1 sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit /
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 13, 54.1 keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam /
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
AHS, Utt., 21, 42.2 kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī //
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 22, 83.2 viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ //
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 22, 105.2 āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ //
AHS, Utt., 23, 17.1 tiktāsyaḥ pītavadanaḥ kṣiprakārī sa śaṅkhakaḥ /
AHS, Utt., 25, 44.1 vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān /
AHS, Utt., 26, 4.2 sūkṣmāsyaśalyaviddhaṃ tu viddhaṃ koṣṭhavivarjitam //
AHS, Utt., 26, 31.1 dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ /
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 32, 23.2 idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam //
AHS, Utt., 33, 40.2 duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ //
AHS, Utt., 36, 32.2 daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ //
AHS, Utt., 37, 12.1 svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ /
AHS, Utt., 37, 18.1 saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā /