Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Haṃsadūta
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 139, 4.1 yathodakam apapuṣo 'paśuṣyaty āsyam /
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
Chāndogyopaniṣad
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 12.0 ūrdhvapramāṇam āsyaṃ brāhmaṇasya //
Kāṭhakasaṃhitā
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 14.0 saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ //
MS, 1, 6, 9, 25.0 agnir āsyam //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 3, 124, 20.1 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat /
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 6, 9, 18.2 sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ //
MBh, 12, 47, 44.1 yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
MBh, 12, 177, 22.1 śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca /
MBh, 12, 178, 11.1 āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
Manusmṛti
ManuS, 5, 130.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
Rāmāyaṇa
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Su, 56, 40.1 tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 26.1 tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam /
AHS, Śār., 3, 110.2 mahad āsyaṃ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ //
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
Bhallaṭaśataka
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
Daśakumāracarita
DKCar, 2, 7, 49.0 asatyena nāsyāsyaṃ saṃsṛjyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 72.2 nānyathā kṛtam atrāsyam ato 'vayavarūpakam //
Kāvyālaṃkāra
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.2 āsye bhavam āsyaṃ tālvādisthānam /
Liṅgapurāṇa
LiPur, 1, 89, 68.2 svadārāsyaṃ gṛhasthānāṃ ratau bhāryābhikāṅkṣayā //
LiPur, 2, 25, 30.2 saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ //
Matsyapurāṇa
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
Suśrutasaṃhitā
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 49.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 12.1 tasyāgnir āsyaṃ nirbhinnaṃ lokapālo 'viśat padam /
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
Garuḍapurāṇa
GarPur, 1, 2, 22.2 yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
Rasaratnasamuccaya
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
Rasendracūḍāmaṇi
RCūM, 15, 61.2 kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //
Rasādhyāya
RAdhy, 1, 110.1 grasate cābhrakādīni sūtenāsyaṃ prasāritam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 40.0 tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane //
Ānandakanda
ĀK, 1, 7, 93.2 atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam //
ĀK, 1, 26, 87.1 nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
Haṃsadūta
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //