Occurrences

Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Devīkālottarāgama
Mṛgendratantra
Mṛgendraṭīkā
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 26.1 nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
Ṛgveda
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
Mahābhārata
MBh, 12, 52, 17.2 na ca te kvacid āsaktir buddheḥ prādurbhaviṣyati //
Bodhicaryāvatāra
BoCA, 7, 2.2 ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 101.1 kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ /
BKŚS, 18, 105.1 tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Matsyapurāṇa
MPur, 154, 67.1 tayoḥ saṃyuktayostasmātsuratāsaktikāraṇe /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.2 saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
Viṣṇupurāṇa
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
Devīkālottarāgama
DevīĀgama, 1, 47.2 tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 30.2 bhogāsaktir nyakkṛtir dehalabdhir vighnaś cārthāsteṣu sāṃsiddhikeṣu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Rasendracūḍāmaṇi
RCūM, 16, 3.2 bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 19.0 miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ //
Āryāsaptaśatī
Āsapt, 2, 70.1 asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 3.0 bhāvaunmukhyatadāsaktitadekīkaraṇātmakam //
Śukasaptati
Śusa, 1, 2.8 tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
Haribhaktivilāsa
HBhVil, 2, 171.3 tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam //
HBhVil, 5, 204.2 ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam /