Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaitānasūtra
Śāṅkhāyanāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 9.0 traya āhāvāḥ śastrāder nividaḥ paridhānīyāyā iti //
Aitareyabrāhmaṇa
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 5, 25, 1.0 adhvaryo ity āhvayate caturhotṛṣu vadiṣyamāṇas tad āhāvasya rūpam //
Gopathabrāhmaṇa
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 5, 10, 5.0 caturāhāvāny atiriktokthāni bhavanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
Vaitānasūtra
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 10, 19.1 āhāveṣu śaṃsāvo daivety adhvaryuḥ pratigṛṇāti //
VaitS, 4, 2, 4.1 prātaḥsavanavad āhāvokthasaṃpadāv asvarau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 35.0 atha vai sūdadohā āhāvasyaitad rūpam //