Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 92, 27.8 kavarībhareṇa pādābhyām iṅgitena smitena ca /
MBh, 1, 139, 17.3 iṅgitākārakuśalā hyupāsarpacchanaiḥ śanaiḥ /
MBh, 1, 179, 1.4 guror iṅgitam ājñāya dharmarājasya dhīmataḥ /
MBh, 1, 193, 3.2 nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ //
MBh, 2, 66, 14.2 sahadevaśca rājā ca cakrur ākāram iṅgitaiḥ //
MBh, 3, 51, 4.2 tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ //
MBh, 3, 158, 25.2 harṣayāmāsur anyonyam iṅgitair vijayāvahaiḥ //
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 222, 20.2 durāsitād durvrajitād iṅgitādhyāsitād api //
MBh, 3, 263, 21.1 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam /
MBh, 3, 267, 48.1 rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ /
MBh, 3, 268, 18.1 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ /
MBh, 3, 275, 60.1 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca /
MBh, 5, 128, 9.2 iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ //
MBh, 6, 95, 4.1 iṅgitena tu tajjñātvā gāṅgeyena vicintitam /
MBh, 8, 6, 11.1 teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām /
MBh, 8, 30, 79.1 iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ /
MBh, 10, 14, 1.2 iṅgitenaiva dāśārhastam abhiprāyam āditaḥ /
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 12, 19, 18.2 icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ //
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 59, 56.1 duṣṭeṅgitaṃ ca vividhaṃ vṛttiścaivānujīvinām /
MBh, 12, 83, 30.2 durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt //
MBh, 12, 84, 21.2 kulīnān satyasampannān iṅgitajñān aniṣṭhurān //
MBh, 12, 118, 11.2 iṅgitākāratattvajñaṃ yātrāyānaviśāradam //
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /