Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Smaradīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 15, 6.1 mantrabhedo hi dūtāmātyasvāminām iṅgitākārābhyām //
ArthaŚ, 1, 15, 7.1 iṅgitam anyathāvṛttiḥ //
Mahābhārata
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 92, 27.8 kavarībhareṇa pādābhyām iṅgitena smitena ca /
MBh, 1, 139, 17.3 iṅgitākārakuśalā hyupāsarpacchanaiḥ śanaiḥ /
MBh, 1, 179, 1.4 guror iṅgitam ājñāya dharmarājasya dhīmataḥ /
MBh, 1, 193, 3.2 nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ //
MBh, 2, 66, 14.2 sahadevaśca rājā ca cakrur ākāram iṅgitaiḥ //
MBh, 3, 51, 4.2 tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ //
MBh, 3, 158, 25.2 harṣayāmāsur anyonyam iṅgitair vijayāvahaiḥ //
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 222, 20.2 durāsitād durvrajitād iṅgitādhyāsitād api //
MBh, 3, 263, 21.1 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam /
MBh, 3, 267, 48.1 rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ /
MBh, 3, 268, 18.1 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ /
MBh, 3, 275, 60.1 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca /
MBh, 5, 128, 9.2 iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ //
MBh, 6, 95, 4.1 iṅgitena tu tajjñātvā gāṅgeyena vicintitam /
MBh, 8, 6, 11.1 teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām /
MBh, 8, 30, 79.1 iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ /
MBh, 10, 14, 1.2 iṅgitenaiva dāśārhastam abhiprāyam āditaḥ /
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 12, 19, 18.2 icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ //
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 59, 56.1 duṣṭeṅgitaṃ ca vividhaṃ vṛttiścaivānujīvinām /
MBh, 12, 83, 30.2 durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt //
MBh, 12, 84, 21.2 kulīnān satyasampannān iṅgitajñān aniṣṭhurān //
MBh, 12, 118, 11.2 iṅgitākāratattvajñaṃ yātrāyānaviśāradam //
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
Manusmṛti
ManuS, 7, 63.2 iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam //
ManuS, 7, 67.1 sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ /
ManuS, 7, 67.2 ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam //
ManuS, 8, 25.2 svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca //
ManuS, 8, 26.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
Rāmāyaṇa
Rām, Bā, 47, 5.2 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ //
Rām, Bā, 49, 21.1 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ /
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ki, 2, 17.1 buddhivijñānasampanna iṅgitaiḥ sarvam ācara /
Rām, Ki, 2, 23.2 iṅgitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca //
Rām, Ki, 2, 24.2 viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ //
Rām, Yu, 93, 18.1 deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca /
Rām, Yu, 102, 32.1 kalatranirapekṣaiśca iṅgitair asya dāruṇaiḥ /
Rām, Yu, 113, 14.1 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca /
Rām, Yu, 116, 71.1 tām iṅgitajñaḥ samprekṣya babhāṣe janakātmajām /
Rām, Utt, 66, 6.1 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ /
Saundarānanda
SaundĀ, 11, 22.1 tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 156.1 yajñaguptas tayor buddhvā tat kālocitam iṅgitam /
BKŚS, 25, 90.1 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam /
Divyāvadāna
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Kirātārjunīya
Kir, 4, 19.1 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ /
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 14, 2.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe /
Kumārasaṃbhava
KumSaṃ, 5, 62.1 agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā /
Kāmasūtra
KāSū, 1, 1, 13.34 iṅgitākārasūcanam /
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 3, 3, 3.27 bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet /
KāSū, 3, 3, 4.1 tān iṅgitākārān vakṣyāmaḥ //
KāSū, 3, 3, 6.2 dṛṣṭvaitān bhāvasaṃyuktān ākārān iṅgitāni ca /
KāSū, 3, 4, 1.1 darśiteṅgitākārāṃ kanyām upāyato 'bhiyuñjīta //
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 4, 1.1 darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
KāSū, 5, 6, 9.7 cakṣuranubadhnatyām iṅgitākāranivedanam /
Matsyapurāṇa
MPur, 154, 35.1 samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ /
MPur, 154, 144.1 jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu /
MPur, 154, 449.2 kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā //
Suśrutasaṃhitā
Su, Ka., 1, 18.2 iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 9.1 iṅgitajñāḥ puruprauḍhā ekārāmāś ca sātvatāḥ /
BhāgPur, 3, 23, 1.2 pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā /
Bhāratamañjarī
BhāMañj, 1, 773.1 iṅgitajña svayaṃ viddhi mama bhāvaṃ bhavadgatam /
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 5, 464.1 teṣāṃ tadiṅgitaṃ jñātvā sātyakirdhīmatāṃ varaḥ /
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
Garuḍapurāṇa
GarPur, 1, 109, 52.1 ākārair iṅgitairgatyā ceṣṭayā bhāṣitena ca /
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
GarPur, 1, 112, 6.1 iṅgitākāratattvajño balavān priyadarśanaḥ /
Hitopadeśa
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Hitop, 2, 50.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Kathāsaritsāgara
KSS, 2, 2, 93.1 ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
KSS, 2, 5, 10.1 ihatyaśca mahāmātro dviradeṅgitavittadā /
Rasamañjarī
RMañj, 9, 96.1 cakṣuḥpīḍeṅgitaṃ tasyai paścime balimāharet /
Smaradīpikā
Smaradīpikā, 1, 9.2 bandhabhedeṅgitajñānam etat phalam udāhṛtam //
Smaradīpikā, 1, 14.1 iṅgitasya parijñānaṃ dūtyāś ca tadanantaram /
Śukasaptati
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 48.2 svargatiṃ dīrghatapaso bhānumatyāstatheṅgitam //