Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Amaraughaśāsana
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Gorakṣaśataka
Haṭhayogapradīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 1.0 atha kaṃsaṃ vā camasaṃ veḍopahavanaṃ yācati //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 8, 21, 25.0 sājyabhāgapratipatkeḍāntā saṃtiṣṭhate //
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 250, 5.0 iḍāntaṃ yajñaṃ saptanābhim iti brūyāt //
JB, 1, 250, 10.0 sa eṣa iḍānto yajñaḥ saptanābhiḥ //
Jaiminīyaśrautasūtra
JaimŚS, 23, 34.0 āgneyasyeḍānte 'pi sahasraṃ dadyād ity eke samāmananti //
Kauśikasūtra
KauśS, 11, 2, 9.0 imam agne camasam iti śirasīḍācamasam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 3, 4.0 iḍāntaṃ bhavati //
KauṣB, 8, 3, 13.0 iḍāntā ātithyā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 41.0 iḍāprāśitrāghārāṃś caike //
KātyŚS, 5, 6, 27.0 iḍāntaṃ bhavati //
KātyŚS, 6, 8, 13.0 śeṣam iḍāpātryām āsicya kroḍam anasthīni ca prāsyati śroṇivarjam //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
KātyŚS, 10, 9, 16.0 āsādyainām ājyabhāgaprabhṛtīḍāntām eke //
KātyŚS, 15, 4, 21.0 iḍānte 'po gṛhṇāti //
Pañcaviṃśabrāhmaṇa
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 2.0 iḍāntaḥ paśupuroḍāśaḥ //
Vaitānasūtra
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 3, 3, 15.1 iḍāntā //
VaitS, 3, 9, 14.1 pūrvavad iḍābhakṣaḥ //
VaitS, 3, 13, 21.1 iḍāntānuyājāntaike //
VaitS, 4, 3, 4.1 marutvatīyād bārhaspatyeṣṭir ājyabhāgādīḍāntā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 4.1 pātrīm iḍācamasaṃ vedaṃ vedapraravān kuṭarum ājyasthālīṃ caruṃ prāśitraharaṇaṃ praṇītāpātraṃ patnīyoktraṃ prātardauhikāni //
VārŚS, 1, 6, 6, 24.1 iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti //
VārŚS, 1, 7, 3, 13.0 iḍāntā bhavati //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 2.0 havirāhutiprabhṛtīḍāntaḥ saṃtiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 1.1 athātithyeḍāntā //
ĀśvŚS, 9, 9, 7.1 ājyabhāgaprabhṛtīḍāntā /
Mahābhārata
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 3, 225, 10.2 patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnam iḍātalasthaḥ //
MBh, 12, 99, 25.1 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ /
MBh, 12, 330, 3.1 iḍopahūtayogena hare bhāgaṃ kratuṣvaham /
Amaraughaśāsana
AmarŚās, 1, 22.1 iḍāpiṅgalāsuṣumnāgāndhārīhastijihvāyaśasvinīpūṣālambusākuhūśaṅkhinīprabhṛtayaḥ dvāsaptatir nāḍīsahasrāṇi //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 14.1 saṃvatsaraḥ parivatsara iḍāvatsara eva ca /
Garuḍapurāṇa
GarPur, 1, 67, 12.2 iḍācāre tathā saumyaṃ candrasūryagatastathā //
Rasaratnākara
RRĀ, Ras.kh., 5, 18.1 tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
Tantrāloka
TĀ, 8, 419.1 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 16.1 tenaiva vartate vāyuriḍāpiṅgalayoḥ sadā /
Gorakṣaśataka
GorŚ, 1, 32.1 iḍāpiṅgalāsuṣumṇā ca tisro nāḍya udāhṛtāḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 110.2 iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī //
HYP, Caturthopadeśaḥ, 44.1 iḍāpiṅgalayor madhye śūnyaṃ caivānilaṃ graset /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 7.0 iḍāntāḥ patnīsaṃyājāḥ //
ŚāṅkhŚS, 5, 7, 7.0 iḍāntā //