Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 28, 6.1 ye cainam abhivartante yācitāra itas tataḥ /
Rām, Bā, 28, 8.2 siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ //
Rām, Bā, 47, 20.2 kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho /
Rām, Bā, 50, 7.2 mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ //
Rām, Bā, 60, 14.2 dātum arhasi mūlyena sutam ekam ito mama //
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 14, 16.1 hanta śīghram ito gatvā drakṣyāmi ca mahīpatim /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 40.2 rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi //
Rām, Ay, 18, 18.2 vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ //
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 38.1 anumanyasva māṃ devi gamiṣyantam ito vanam /
Rām, Ay, 19, 9.2 anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ //
Rām, Ay, 34, 10.2 prāpayainaṃ mahābhāgam ito janapadāt param //
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Rām, Ay, 47, 16.2 ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa //
Rām, Ay, 48, 22.1 bhagavann ita āsannaḥ paurajānapado janaḥ /
Rām, Ay, 48, 25.1 daśakrośa itas tāta girir yasmin nivatsyasi /
Rām, Ay, 60, 8.1 rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ /
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ay, 86, 24.1 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
Rām, Ay, 87, 25.1 yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ /
Rām, Ay, 93, 8.2 nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ //
Rām, Ay, 96, 5.1 itaḥ sumitre putras te sadā jalam atandritaḥ /
Rām, Ay, 98, 15.2 itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati //
Rām, Ay, 98, 68.1 athavā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ /
Rām, Ay, 103, 18.2 puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava //
Rām, Ay, 108, 20.1 bahumūlaphalaṃ citram avidūrād ito vanam /
Rām, Ay, 108, 21.2 sahāsmābhir ito gaccha yadi buddhiḥ pravartate //
Rām, Ār, 3, 22.1 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān /
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 12, 13.1 ito dviyojane tāta bahumūlaphalodakaḥ /
Rām, Ār, 40, 20.1 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ /
Rām, Ār, 45, 24.1 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ /
Rām, Ār, 59, 3.1 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā /
Rām, Ār, 68, 13.1 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava /
Rām, Ār, 70, 10.2 itas te divam ārūḍhā yān ahaṃ paryacāriṣam //
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 25, 7.1 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi /
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 36, 14.2 ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 56, 3.2 kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ //
Rām, Ki, 57, 20.1 ito dvīpe samudrasya sampūrṇe śatayojane /
Rām, Ki, 63, 18.2 ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam //
Rām, Su, 7, 17.2 ita ehītyuvāceva tatra yatra sa rāvaṇaḥ //
Rām, Su, 11, 20.1 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ /
Rām, Su, 11, 38.1 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ /
Rām, Su, 11, 45.2 netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām //
Rām, Su, 11, 46.1 yadītaḥ pratigacchāmi sītām anadhigamya tām /
Rām, Su, 12, 41.1 ito drakṣyāmi vaidehīṃ rāmadarśanalālasām /
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 28, 14.1 sītāsaṃdeśarahitaṃ mām itastvarayā gatam /
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 35, 64.2 mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet //
Rām, Su, 46, 56.2 rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ //
Rām, Su, 64, 9.1 itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam /
Rām, Yu, 20, 12.1 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama /
Rām, Yu, 20, 17.1 ito gacchata rāmasya vyavasāyaṃ parīkṣatha /
Rām, Yu, 39, 23.1 asminmuhūrte sugrīva pratiyātum ito 'rhasi /
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 57, 73.2 narāntakabhayatrastāṃ vidravantīm itastataḥ //
Rām, Yu, 88, 8.1 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itastataḥ /
Rām, Yu, 89, 14.1 saumya śīghram ito gatvā śailam oṣadhiparvatam /
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 108, 15.1 gacchāyodhyām ito vīra visarjaya ca vānarān /
Rām, Yu, 109, 7.1 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm /
Rām, Yu, 115, 5.2 sthānāni ca nirasyantāṃ nandigrāmād itaḥ param //
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 44, 20.2 ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama //
Rām, Utt, 61, 29.1 ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā /