UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4336
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ / (1.1)
Par.?
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam // (1.2)
Par.?
amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa / (2.1)
Par.?
prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi // (2.2)
Par.?
evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ / (3.1)
Par.?
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā // (3.2)
Par.?
yadi prītiḥ samutpannā mayi sarvasureśvara / (4.1)
Par.?
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara // (4.2)
Par.?
mama hetoḥ parākrāntā ye gatā yamasādanam / (5.1)
Par.?
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ // (5.2)
Par.?
matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca / (6.1)
Par.?
tvatprasādāt sameyuste varam etad ahaṃ vṛṇe // (6.2)
Par.?
nīrujānnirvraṇāṃścaiva sampannabalapauruṣān / (7.1)
Par.?
golāṅgūlāṃstathaivarkṣān draṣṭum icchāmi mānada // (7.2)
Par.?
akāle cāpi mukhyāni mūlāni ca phalāni ca / (8.1)
Par.?
nadyaśca vimalāstatra tiṣṭheyur yatra vānarāḥ // (8.2)
Par.?
śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ / (9.1)
Par.?
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam // (9.2)
Par.?
mahān ayaṃ varastāta tvayokto raghunandana / (10.1)
Par.?
samutthāsyanti harayaḥ suptā nidrākṣaye yathā // (10.2)
Par.?
suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca / (11.1)
Par.?
sarva eva sameṣyanti saṃyuktāḥ parayā mudā // (11.2)
Par.?
akāle puṣpaśabalāḥ phalavantaśca pādapāḥ / (12.1)
Par.?
bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ // (12.2)
Par.?
savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ / (13.1)
Par.?
babhūvur vānarāḥ sarve kim etad iti vismitāḥ // (13.2)
Par.?
kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ / (14.1) Par.?
ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam // (14.2)
Par.?
gacchāyodhyām ito vīra visarjaya ca vānarān / (15.1)
Par.?
maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm // (15.2)
Par.?
bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam / (16.1)
Par.?
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya // (16.2)
Par.?
evam uktvā tam āmantrya rāmaṃ saumitriṇā saha / (17.1)
Par.?
vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam // (17.2)
Par.?
abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān / (18.1)
Par.?
lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā // (18.2)
Par.?
tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī / (19.1)
Par.?
śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā // (19.2)
Par.?
Duration=0.30689191818237 secs.