Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā

Amarakośa
AKośa, 2, 115.2 etasyaiva kaliṅgendrayavabhadrayavaṃ phale //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 90.1 pippalīndrayavadhāvanitiktāśārivāmalakatāmalakībhiḥ /
AHS, Cikitsitasthāna, 8, 115.2 yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam //
AHS, Cikitsitasthāna, 9, 59.1 athavātiviṣāmūrvāniśendrayavatārkṣyajam /
AHS, Cikitsitasthāna, 9, 59.2 samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam //
AHS, Cikitsitasthāna, 9, 64.2 niśendrayavalodhrailākvāthaḥ pakvātisārajit //
AHS, Cikitsitasthāna, 9, 90.2 sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam //
AHS, Cikitsitasthāna, 10, 37.2 bhūnimbakaṭukāmustātryūṣaṇendrayavān samān //
AHS, Cikitsitasthāna, 10, 44.1 kirātatiktendrayavavīrāmāgadhikotpalaiḥ /
AHS, Cikitsitasthāna, 10, 53.1 hiṅgutiktāvacāmādrīpāṭhendrayavagokṣuram /
AHS, Cikitsitasthāna, 17, 2.1 nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam /
AHS, Cikitsitasthāna, 18, 2.1 pracchardanaṃ visarpaghnaṃ sayaṣṭīndrayavaṃ phalam /
AHS, Cikitsitasthāna, 19, 9.1 nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ /
AHS, Kalpasiddhisthāna, 2, 17.2 marīcendrayavājājīpippalīhastipippalīḥ //
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 3, 53.2 sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam //
AHS, Utt., 5, 42.2 hiṅgvindrayavasiddhārthalaśunāmalakīphalam //
Matsyapurāṇa
MPur, 118, 23.2 bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ //
Suśrutasaṃhitā
Su, Sū., 38, 6.1 āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 31.2 kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 38, 53.1 vidārīmisimañjiṣṭhāśyāmendrayavasindhujaiḥ /
Su, Cik., 38, 72.2 yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ //
Su, Ka., 7, 39.1 rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam /
Su, Utt., 39, 113.1 sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam /
Su, Utt., 39, 189.1 kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam /
Su, Utt., 39, 219.1 kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ /
Su, Utt., 40, 77.2 dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 68.1 āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ /
AṣṭNigh, 1, 71.1 kaliṅgakas tv indrayavo vatsakaḥ kauṭajaṃ phalam /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 15.1 phalāni tasyendrayavāḥ śakrāhvāḥ syuḥ kaliṅgakāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 141.1 phalāni tasyendrayavāḥ śakrāhvaṃ ca kaliṅgakam /
MPālNigh, Abhayādivarga, 142.1 indrayavas tridoṣaghnaḥ saṃgrāhī śītalaḥ kaṭuḥ /
Rasamañjarī
RMañj, 6, 150.2 lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ //
RMañj, 6, 162.2 dhātakīndrayavamustālodhrabilvaguḍūcikāḥ //
RMañj, 9, 48.2 uśīramadhuyaṣṭī ca lodhramindrayavānapi //
Rasaratnasamuccaya
RRS, 15, 79.1 mṛtaṃ lohaṃ cendrayavaṃ śuṇṭhībhallātacitrakam /
Rasaratnākara
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.2 athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā //
Ānandakanda
ĀK, 1, 6, 15.1 pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 250.2 lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ //
ŚdhSaṃh, 2, 12, 257.1 dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
Bhāvaprakāśa
BhPr, 6, 2, 158.1 uktaṃ kuṭajabījaṃ tu yavamindrayavaṃ tathā /
BhPr, 6, 2, 159.2 phalānīndrayavās tasya tathā bhadrayavā api //
BhPr, 6, 2, 160.0 indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //