Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 21, 8.2 sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī //
Rām, Bā, 50, 14.1 acintyakarmā tapasā brahmarṣir amitaprabhaḥ /
Rām, Bā, 66, 21.2 atyadbhutam acintyaṃ ca atarkitam idaṃ mayā //
Rām, Bā, 71, 2.1 acintyāny aprameyāni kulāni narapuṃgava /
Rām, Bā, 74, 2.1 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā /
Rām, Ay, 16, 7.1 acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ār, 67, 1.2 rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam /
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 2, 52.1 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ /
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 16, 17.1 taṃ cāpratimakarmāṇam acintyabalapauruṣam /
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Yu, 15, 24.2 tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam /
Rām, Yu, 16, 10.1 tatastad vānaraṃ sainyam acintyaṃ lomaharṣaṇam /
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 24, 28.1 avajitya jitakrodhastam acintyaparākramaḥ /
Rām, Yu, 47, 104.2 viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat //
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 87, 28.2 anāsādyam acintyaṃ ca vṛtravāsavayor iva //
Rām, Yu, 99, 2.1 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā /
Rām, Utt, 88, 8.1 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ /
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /