Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 97.2 cakṣurindriyahīnaśca vāgindriyavivarjitaḥ //
GarPur, 1, 15, 97.2 cakṣurindriyahīnaśca vāgindriyavivarjitaḥ //
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 107.2 indriyāṇāṃ kṣobhakaśca viṣayakṣobhakastathā //
GarPur, 1, 15, 136.1 ghrāṇastho ghrāṇakṛd ghrātā ghrāṇendriyaniyāmakaḥ /
GarPur, 1, 16, 6.1 vāgindriyavihīnaṃ ca prāṇidharmavivarjitam /
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 44, 3.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 44, 6.3 indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ //
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
GarPur, 1, 49, 14.1 yogābhyāsarato nityamārurukṣurjitendriyaḥ /
GarPur, 1, 49, 22.2 satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ //
GarPur, 1, 49, 32.2 śaucaṃ tuṣṭiśca santoṣas tapaś cendriyanigrahaḥ //
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 88, 13.2 ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ //
GarPur, 1, 88, 14.2 yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
GarPur, 1, 91, 2.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
GarPur, 1, 91, 17.1 evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 94, 32.2 anena vidhinā dehe sādhayedvijitendriyaḥ /
GarPur, 1, 96, 29.1 ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ /
GarPur, 1, 105, 1.2 anigrahāccendriyāṇāṃ naraḥ patanamṛcchati //
GarPur, 1, 105, 41.2 abbhakṣo māsamāsīta sa jāpī niyatendriyaḥ //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
GarPur, 1, 111, 7.2 prajāḥ pālayituṃ śaktaḥ pārthivo vijitendriyaḥ //
GarPur, 1, 111, 20.2 indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi //
GarPur, 1, 112, 7.1 medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
GarPur, 1, 112, 9.1 samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 113, 38.1 satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ /
GarPur, 1, 114, 6.2 balavānindriyagrāmo vidvāṃsamapi karṣati //
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 128, 2.2 nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ //
GarPur, 1, 128, 8.2 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ //
GarPur, 1, 156, 20.1 indriyārtheṣu laulyaṃ ca krodho duḥkhopacārataḥ /
GarPur, 1, 156, 22.1 kṣobhayedanilānanyān sarvendriyaśarīragān /
GarPur, 1, 156, 46.1 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ /
GarPur, 1, 162, 5.2 tato 'lparaktamedo'sthiniḥsāraḥ syācchlathendriyaḥ //
GarPur, 1, 162, 17.2 dāhī vipākatṛṣṇāvān bhekābho durbalendriyaḥ //
GarPur, 1, 163, 18.1 mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam /
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
GarPur, 1, 168, 53.1 yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /