Occurrences

Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
Arthaśāstra
ArthaŚ, 1, 6, 10.2 sabandhurāṣṭrā rājāno vineśur ajitendriyāḥ //
Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Lalitavistara
LalVis, 7, 33.18 aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṃvṛttāḥ /
LalVis, 7, 33.18 aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṃvṛttāḥ /
LalVis, 8, 2.5 apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ /
Mahābhārata
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 1, 213, 39.4 puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ /
MBh, 2, 4, 17.1 munayo dharmasahitā dhṛtātmāno jitendriyāḥ /
MBh, 3, 133, 7.1 śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām /
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 4, 26, 2.1 śūrāśca kṛtavidyāśca buddhimanto jitendriyāḥ /
MBh, 5, 137, 20.1 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ /
MBh, 6, 9, 13.1 aniṣpandāḥ sugandhāśca nirāhārā jitendriyāḥ /
MBh, 6, 114, 103.2 viṣādācca ciraṃ kālam atiṣṭhan vigatendriyāḥ //
MBh, 7, 55, 31.1 hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 119, 8.1 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 162, 18.1 mādhuryaguṇasampannāḥ satyasaṃdhā jitendriyāḥ /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 222, 12.1 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ /
MBh, 12, 226, 37.2 mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ //
MBh, 12, 236, 21.1 karmabhiste nirānandā dharmanityā jitendriyāḥ /
MBh, 12, 245, 4.2 svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ //
MBh, 12, 247, 11.2 kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ /
MBh, 12, 314, 31.2 vedādhyayanasampannāḥ śāntātmāno jitendriyāḥ //
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 332, 18.1 samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ /
MBh, 12, 342, 14.2 buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ //
MBh, 13, 15, 43.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 13, 23, 34.1 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ /
MBh, 13, 24, 91.1 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ /
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 90, 24.1 akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ /
MBh, 13, 126, 31.1 ṛṣayaścārtim āpannā jitakrodhā jitendriyāḥ /
MBh, 13, 129, 45.2 uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ //
MBh, 13, 130, 25.1 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ /
MBh, 13, 132, 14.2 yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ //
MBh, 13, 136, 15.2 śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ //
MBh, 14, 20, 11.2 vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ //
MBh, 14, 40, 6.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 14, 93, 70.1 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ /
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
Rāmāyaṇa
Rām, Bā, 6, 13.1 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ /
Rām, Ay, 50, 21.2 vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ //
Rām, Ay, 94, 10.1 kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ /
Rām, Ār, 1, 20.1 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ /
Rām, Ār, 29, 15.2 kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ //
Rām, Ki, 4, 18.1 īdṛśā buddhisampannā jitakrodhā jitendriyāḥ /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
Divyāvadāna
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 12, 287.1 sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Kūrmapurāṇa
KūPur, 1, 46, 22.1 teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ /
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 2, 26, 63.1 svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ /
Liṅgapurāṇa
LiPur, 1, 13, 20.1 anye'pi niyatātmāno dhyānayuktā jitendriyāḥ /
LiPur, 1, 24, 134.2 bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ //
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 40, 1.3 sādhayanti narāstatra tamasā vyākulendriyāḥ //
LiPur, 1, 40, 68.1 hitvā putrāṃś ca dārāṃś ca vivādavyākulendriyāḥ /
LiPur, 1, 92, 40.1 abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ /
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 28.1 niḥsattvāḥ sakalā lokā lobhādyupahatendriyāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 70.2 raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 21.1 ekendriyāḥ pṛthivyambutejovāyumahīruhaḥ /
AbhCint, 1, 21.2 kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ //
AbhCint, 1, 22.1 pañcendriyāścebhakekimatsyādyāḥ sthalakhāmbugāḥ /
AbhCint, 1, 22.2 pañcendriyā eva devā narā nairayikā api //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 23.1 sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 3, 9, 7.1 daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye /
BhāgPur, 3, 32, 17.1 rajasā kuṇṭhamanasaḥ kāmātmāno 'jitendriyāḥ /
Garuḍapurāṇa
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
Rasārṇava
RArṇ, 2, 13.1 jitendriyāḥ kleśasahā nityodyamasamanvitāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 72.2 saṃkrāntau grahaṇe 'māyāṃ ye vrajanti jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 59.2 suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam //
SkPur (Rkh), Revākhaṇḍa, 132, 12.2 ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 56.1 narmadātaṭamāśritya nivasanti jitendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 3.2 nārmadaṃ tīrthamāsādya tapaścakruryatendriyāḥ //