UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4652
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2)
Par.?
kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam // (1.3)
Par.?
īśvara uvāca / (2.1)
Par.?
pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ / (2.2)
Par.?
caturdaśa tadā koṭyo nihatā brahmarakṣasām // (2.3)
Par.?
hateṣu teṣu vai tatra rakṣaṇāya divaukasām / (3.1)
Par.?
mahānandas tadā jātastriṣu lokeṣu putraka // (3.2)
Par.?
tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ / (4.1)
Par.?
rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ / (4.2)
Par.?
tasmai samarpayāmāsa sa rājyaṃ lakṣmaṇāgrajaḥ // (4.3)
Par.?
tasminpraśāsati tato rājyaṃ nihatakaṇṭakam / (5.1)
Par.?
kṛtakāryo 'tha hanumānkailāsam agāt purā // (5.2)
Par.?
tato nandī pratīhāro rudrāṃśam api taṃ kapim / (6.1)
Par.?
na ca saṃgamayāmāsa rudreṇāghaughahāriṇā // (6.2)
Par.?
tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam / (7.1)
Par.?
yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam // (7.2)
Par.?
tvayāvataraṇaṃ cakre kapīndrāmarahetunā / (8.2)
Par.?
tathāpi hi kṛtaṃ pāpam upabhogena śāmyati // (8.3)
Par.?
hanumān uvāca / (9.1)
Par.?
kiṃ mayākāri tatpāpaṃ nandindevārthakāriṇā / (9.2)
Par.?
rākṣasāśca hatā duṣṭā viprayajñāṅgaghātinaḥ // (9.3)
Par.?
tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam / (10.1)
Par.?
uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ // (10.2)
Par.?
īśvara uvāca / (11.1)
Par.?
gaṅgā gayā kape revā yamunā ca sarasvatī / (11.2)
Par.?
sarvapāpaharā nadyastāsu snānaṃ samācara // (11.3)
Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (12.1)
Par.?
somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara // (12.2)
Par.?
tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā / (13.1)
Par.?
utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe // (13.2)
Par.?
jagāma sumahānādastapaścakre suduṣkaram / (14.1)
Par.?
tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ // (14.2)
Par.?
vilīnaṃ pārtha kālena kiyateśaprasādataḥ / (15.1)
Par.?
tato devaiḥ samaṃ devastattīrthamagamaddharaḥ // (15.2)
Par.?
kapim āliṅgayāmāsa varaṃ tasmai pradattavān / (16.1)
Par.?
adyaprabhṛti te tīrthaṃ bhaviṣyati na saṃśayaḥ // (16.2)
Par.?
kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ / (17.1)
Par.?
hanūmanteśvaro nāmnā sarvahatyāharastadā // (17.2)
Par.?
tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet / (18.1)
Par.?
sarvapāpāni naśyanti harasya vacanaṃ yathā // (18.2)
Par.?
tatrāsthīni vilīyante piṇḍadāne 'kṣayā gatiḥ / (19.1)
Par.?
yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet // (19.2)
Par.?
hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat / (20.1)
Par.?
cakāra kuśalapraśnaṃ svasvarūpaṃ nyavedayat // (20.2)
Par.?
śrīrāma uvāca / (21.1)
Par.?
kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ / (21.2)
Par.?
tato 'ham api pāpīyāṃstapas tapsyāmyasaṃśayam // (21.3)
Par.?
tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi / (22.1)
Par.?
caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ // (22.2)
Par.?
jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran / (23.1)
Par.?
tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā // (23.2)
Par.?
sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau / (24.1)
Par.?
prabhāvāt satyatapaso revātīre mahāmatī / (24.2)
Par.?
niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau // (24.3)
Par.?
tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha / (25.1)
Par.?
āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe // (25.2)
Par.?
munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi / (26.1)
Par.?
ekasthaṃ liṅganāmātha kalākumbhastathābhavat // (26.2)
Par.?
kumbheśvara iti khyātastadā devagaṇārcitaḥ / (27.1)
Par.?
rāmo 'pi pūjayāmāsa talliṅgaṃ
devasevivatam // (27.2)
Par.?
tato varaṃ dadau devo rāmakīrtyabhivṛddhaye / (28.1)
Par.?
caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ // (28.2)
Par.?
yadā kanyāgataḥ paṅgurguruṇā sahito bhavet / (29.1)
Par.?
tadeva devayātreyam iti devā jagurmudā // (29.2)
Par.?
yathā godāvarītīrthe sarvatīrthaphalaṃ bhavet / (30.1)
Par.?
tathātra revāsnānena liṅgānāṃ darśanairnṝṇām // (30.2)
Par.?
kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe / (31.1)
Par.?
kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha // (31.2)
Par.?
yāvanto romakūpāḥ syuḥ śarīre sarvadehinām / (32.1)
Par.?
tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ // (32.2)
Par.?
pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu / (33.1)
Par.?
labhante tatphalaṃ martyā liṅgatrayavilokanāt // (33.2)
Par.?
aputro labhate putraṃ nirdhano dhanamāpnuyāt / (34.1)
Par.?
sarogo mucyate rogānnātra kāryā vicāraṇā // (34.2)
Par.?
siṃharāśiṃ gate jīve yat syād godāvarīphalam / (35.1)
Par.?
tad dvādaśaguṇaṃ skanda kumbheśvarasamīpataḥ // (35.2)
Par.?
ye jānanti na paśyanti kumbhaśambhumumāpatim / (36.1)
Par.?
narmadādakṣiṇe kūle teṣāṃ janma nirarthakam // (36.2)
Par.?
yathā godāvarīyātrā kartavyā muniśāsanāt / (37.1)
Par.?
caturviṃśatime varṣe tatheyaṃ devabhāṣitam // (37.2) Par.?
yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ / (38.1)
Par.?
tāvat tad akṣayaṃ dānaṃ revākumbheśvarāntike // (38.2)
Par.?
mahādānāni deyāni tatra
laukair vicakṣaṇaiḥ / (39.1)
Par.?
godānamatra śaṃsanti sauvarṇaṃ rājataṃ tathā // (39.2)
Par.?
yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ / (40.1)
Par.?
snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati // (40.2)
Par.?
tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira / (41.1)
Par.?
ekottaraṃ kulaśatam uddharecchivaśāsanāt // (41.2)
Par.?
yāni kāni ca tīrthāni cāsamudrasarāṃsi ca / (42.1)
Par.?
śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm // (42.2)
Par.?
evaṃ devā varaṃ dattvā harīśvarapurogamāḥ / (43.1)
Par.?
svasthānam agaman pūrvaṃ muktvā tannāma cottamam // (43.2)
Par.?
tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ / (44.1)
Par.?
ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt // (44.2)
Par.?
sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ / (45.1)
Par.?
anumantrya munīṃllokāndevatāśca nijaṃ kulam // (45.2)
Par.?
purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam / (46.1)
Par.?
niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam // (46.2)
Par.?
tāvat pāpāni deheṣu mahāpātakajānyapi / (47.1)
Par.?
yāvanna prekṣate jantustattīrthaṃ devasevitam // (47.2)
Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (48.1)
Par.?
jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param // (48.2)
Par.?
tasmānmohaṃ parityajya janair gantavyamādarāt / (49.1)
Par.?
tīrthāśeṣaphalāvāptyai tīrthaṃ kumbheśvarāhvayam // (49.2)
Par.?
mārkaṇḍeya uvāca / (50.1)
Par.?
śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa / (50.2)
Par.?
samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa // (50.3)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ // (51.1)
Par.?
Duration=0.28444385528564 secs.