Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 5, 18.0 ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute //
Atharvaveda (Śaunaka)
AVŚ, 15, 10, 10.0 ainam indriyaṃ gacchatīndriyavān bhavati //
Gopathabrāhmaṇa
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
Kāṭhakasaṃhitā
KS, 10, 8, 7.0 indrāyendriyavata ekādaśakapālaṃ nirvapet paśukāmaḥ //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 8, 29.0 yad indrāyendriyavate //
KS, 10, 10, 80.0 ta indrāya vimṛdhāyaikādaśakapālaṃ niravapann indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 87.0 yad indrāyendriyavate //
KS, 10, 10, 90.0 indrāya vimṛdhāyaikādaśakapālaṃ nirvaped indrāyāṃhomuca ekādaśakapālam indrāyendriyavata ekādaśakapālam //
KS, 10, 10, 97.0 yad indrāyendriyavate //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 8, 27.0 indrāyendriyavatā ekādaśakapālaṃ nirvapet paśukāmaḥ //
MS, 2, 2, 9, 28.0 indrāyendriyavatā ekādaśakapālam //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
PB, 9, 9, 11.0 tasya ta indav indrapītasyendriyavataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 6.2 dūrehetir indriyavān patatri te no 'gnayaḥ paprayaḥ pārayantviti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 5.3 indrasyāhaṃ devayajyayendriyavān bhūyāsam /
VārŚS, 1, 5, 4, 22.1 indriyavatīm adyeti yathārūpaṃ gātrāṇi saṃmṛśati //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
Mahābhārata
MBh, 12, 197, 2.2 tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 2.1 ko nu rājann indriyavān mukundacaraṇāmbujam /
BhāgPur, 11, 8, 4.2 śayāno vītanidraś ca nehetendriyavān api //