Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 2, 2.1 svayaṃ yajamāna idhmān āharati viśvadānīm ābharanto nātureṇa manasā /
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 9, 1.3 prathamam idhmam arcir ālabhata ādityeṣu /
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 7, 7.0 trayoviṃśatidārur idhma āśvavālaḥ prastara aikṣavī vidhṛtī kārṣmaryamayāḥ paridhayaḥ //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 20, 3.1 adhigatāyāṃ yaḥ prathama idhma āgacchet tasminn enām upasaṃnahyet //
ĀpŚS, 16, 20, 4.1 ye vanaspatīnāṃ phalagrahayas tān idhma upasaṃnahya prokṣet //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 11, 9.3 svayaṃkṛta idhmaḥ //
ĀpŚS, 18, 11, 10.6 ardham idhmasya vṛścati /
ĀpŚS, 18, 11, 11.2 saṃcārya idhma ity eke //
ĀpŚS, 19, 19, 4.1 balbajān apīdhme saṃnahyet //
ĀpŚS, 19, 19, 5.1 tān sahedhmena prokṣet //
ĀpŚS, 19, 19, 11.2 ardham idhmasyābhyādadhyāt //
ĀpŚS, 19, 20, 17.1 idhme 'pi mayūkhān saṃnahyet //
ĀpŚS, 19, 20, 18.1 tān sahedhmenābhyādadhyāt //
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /