Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rājanighaṇṭu

Aitareyabrāhmaṇa
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
AVŚ, 9, 7, 12.0 kṣut kukṣir irā vaniṣṭhuḥ parvatāḥ plāśayaḥ //
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
Jaiminīyabrāhmaṇa
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
Kauṣītakyupaniṣad
KU, 1, 5.21 śrīś cerā cāparau /
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 18.0 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau śrīś cerā cāparau //
Ṛgveda
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
Mahābhārata
MBh, 2, 10, 11.1 viśvācī sahajanyā ca pramlocā urvaśī irā /
MBh, 2, 11, 29.1 aditir ditir danuścaiva surasā vinatā irā /
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
Harivaṃśa
HV, 3, 45.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
HV, 3, 92.1 irā vṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 15.2 surabhirvinatā caiva tāmrā krodhavaśā irā /
KūPur, 1, 17, 12.2 irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ //
Matsyapurāṇa
MPur, 6, 2.1 surabhir vinatā tadvattāmrā krodhavaśā irā /
MPur, 6, 18.1 mārīcir meghavāṃścaiva irā garbhaśirās tathā /
MPur, 6, 46.1 tṛṇavṛkṣalatāgulmamirā sarvam ajījanat /
MPur, 146, 18.2 surabhirvinatā caiva tāmrā krodhavaśā irā //
Viṣṇupurāṇa
ViPur, 1, 15, 125.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
Garuḍapurāṇa
GarPur, 1, 6, 63.2 irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //