Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 12.2 vadantu pṛśnibāhavo maṇḍūkā iriṇānu //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 4.0 vedyāḥ sītāyā hradād goṣṭhāc catuṣpathād ādevanād ādahanād iriṇāt //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 134, 8.0 tad eva svakṛtam iriṇam abhavat //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
Kauśikasūtra
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 6, 1, 6.0 dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte //
Khādiragṛhyasūtra
KhādGS, 4, 2, 6.0 gaure bhūmibhāge brāhmaṇo lohite kṣatriyaḥ kṛṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśam aniriṇam aśuṣkam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 5.0 vedyāḥ sītāyā hradād goṣṭhād ādevanād ādahanāc catuṣpathād iriṇāt saṃbhāryaṃ navamam //
Kāṭhakasaṃhitā
KS, 9, 16, 40.0 svakṛta iriṇe pradare vā juhuyāt //
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 15, 1, 6.0 dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
KS, 15, 2, 17.0 tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakṛta iriṇe //
KS, 20, 2, 12.0 svakṛta iriṇa upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
Mānavagṛhyasūtra
MānGS, 1, 7, 9.1 vijñānam asyāḥ kuryād aṣṭau loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ dūrvāloṣṭaṃ gomayaloṣṭaṃ phalavato vṛkṣasyādhastālloṣṭaṃ śmaśānaloṣṭam adhvaloṣṭam iriṇaloṣṭam iti //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 2, 1, 10.1 svakṛta iriṇe /
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 17, 4.1 svakṛta iriṇe padaṃ nyasyādhyadhi //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 7.9 svakṛta iriṇe juhoti pradare vā /
Taittirīyasaṃhitā
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 5, 2, 4, 22.1 svakṛta iriṇa upadadhāti pradare vā //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 1, 36.0 nairṛtaś carur nirviṣṭatānāṃtvāryādyā parivandyatāyā gṛhe 'ṅguṣṭhaparvamātraṃ śrapayitvā svakṛta iriṇe pradare vā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
Ṛgveda
ṚV, 1, 186, 9.2 adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ //
ṚV, 8, 4, 3.1 yathā gauro apā kṛtaṃ tṛṣyann ety averiṇam /
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 8, 87, 4.2 tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam //
ṚV, 10, 34, 1.1 prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ /
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Mahābhārata
MBh, 13, 139, 25.1 tatastad iriṇaṃ jātaṃ samudraścāpasarpitaḥ /
Manusmṛti
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 3, 142.1 yatheriṇe bījam uptvā na vaptā labhate phalam /
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
Kūrmapurāṇa
KūPur, 2, 21, 26.1 yatheriṇe bījamuptvā na vaptā labhate phalam /
Suśrutasaṃhitā
Su, Ka., 3, 10.2 kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 151.1 kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 8.2 kṛṣṇasāro 'py asauvīrakīkaṭāsaṃskṛteriṇam //