Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 16, 19.1 hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ /
AHS, Sū., 20, 36.1 acchapānavicārākhyau kuṭīvātātapasthitī /
AHS, Sū., 23, 25.1 atitīkṣṇamṛdustokabahvacchaghanakarkaśam /
AHS, Sū., 27, 40.1 vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam /
AHS, Sū., 30, 14.2 yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam //
AHS, Śār., 3, 61.2 tatrācchaṃ kiṭṭam annasya mūtraṃ vidyād ghanam śakṛt //
AHS, Śār., 4, 48.1 majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi /
AHS, Śār., 5, 82.1 atiraktāsitasnigdhapūtyacchaghanavedanaḥ /
AHS, Nidānasthāna, 5, 32.2 śabdodgārayutaṃ kṛṣṇam acchaṃ kṛcchreṇa vegavat //
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ //
AHS, Nidānasthāna, 9, 10.1 tadvyapāyāt sukhaṃ mehed acchaṃ gomedakopamam /
AHS, Nidānasthāna, 10, 8.2 acchaṃ bahu sitaṃ śītaṃ nirgandham udakopamam //
AHS, Nidānasthāna, 10, 10.2 surāmehī surātulyam uparyaccham adho ghanam //
AHS, Cikitsitasthāna, 1, 78.2 acchānyanalasampannānyanupāne 'pi yojayet //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 7, 16.1 surabhir lavaṇā śītā nirgadā vācchavāruṇī /
AHS, Cikitsitasthāna, 7, 17.1 śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam /
AHS, Cikitsitasthāna, 15, 126.2 nātyacchasāndramadhuraṃ takraṃ pāne praśasyate //
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Utt., 2, 20.2 vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate //
AHS, Utt., 10, 28.1 animittoṣṇaśītācchaghanāsrasrucca tat tyajet /
AHS, Utt., 15, 2.1 śuṣkālpā dūṣikā śītam acchaṃ cāśru calā rujaḥ /
AHS, Utt., 15, 19.1 aśrūṣṇaśītaviśadapicchilācchaghanaṃ muhuḥ /
AHS, Utt., 19, 5.1 svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ /
AHS, Utt., 19, 19.2 accho jalopamo 'jasraṃ viśeṣānniśi jāyate //
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
AHS, Utt., 28, 12.2 acchaṃ sravadbhirāsrāvam ajasraṃ phenasaṃyutam //
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 40, 45.1 tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā /