Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
pramehā viṃśatis tatra śleṣmato daśa pittataḥ / (1.3) Par.?
ṣaṭ catvāro 'nilāt teṣāṃ medomūtrakaphāvaham // (1.4) Par.?
prameha - Entstehung
annapānakriyājātaṃ yat prāyas tat pravartakam / (2.1) Par.?
svādvamlalavaṇasnigdhagurupicchilaśītalam // (2.2) Par.?
navadhānyasurānūpamāṃsekṣuguḍagorasam / (3.1) Par.?
ekasthānāsanaratiḥ śayanaṃ vidhivarjitam // (3.2) Par.?
vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ / (4.1) Par.?
dūṣayitvā vapuḥkledasvedamedorasāmiṣam // (4.2) Par.?
pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam / (5.1) Par.?
dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ // (5.2) Par.?
sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ / (6.1) Par.?
samāsamakriyatayā mahātyayatayāpi ca // (6.2) Par.?
prameha - gemeinsame symptome
sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā / (7.1) Par.?
doṣadūṣyāviśeṣe 'pi tatsaṃyogaviśeṣataḥ // (7.2) Par.?
mūtravarṇādibhedena bhedo meheṣu kalpyate / (8.1) Par.?
acchaṃ bahu sitaṃ śītaṃ nirgandham udakopamam // (8.2) Par.?
mehatyudakamehena kiṃciccāvilapicchilam / (9.1) Par.?
ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ // (9.2) Par.?
sāndrībhavet paryuṣitaṃ sāndramehena mehati / (10.1) Par.?
surāmehī surātulyam uparyaccham adho ghanam // (10.2) Par.?
saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam / (11.1) Par.?
śukrābhaṃ śukramiśraṃ vā śukramehī pramehati // (11.2) Par.?
mūrtāṇūn sikatāmehī sikatārūpiṇo malān / (12.1) Par.?
śītamehī subahuśo madhuraṃ bhṛśaśītalam // (12.2) Par.?
śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati / (13.1) Par.?
lālātantuyutaṃ mūtraṃ lālāmehena picchilam // (13.2) Par.?
gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat / (14.1) Par.?
nīlamehena nīlābhaṃ kālamehī maṣīnibham // (14.2) Par.?
hāridramehī kaṭukaṃ haridrāsaṃnibhaṃ dahat / (15.1) Par.?
visraṃ māñjiṣṭhamehena mañjiṣṭhāsalilopamam // (15.2) Par.?
visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ / (16.1) Par.?
vasāmehī vasāmiśraṃ vasāṃ vā mūtrayen muhuḥ // (16.2) Par.?
majjānaṃ majjamiśraṃ vā majjamehī muhur muhuḥ / (17.1) Par.?
hastī matta ivājasraṃ mūtraṃ vegavivarjitam // (17.2) Par.?
salasīkaṃ vibaddhaṃ ca hastimehī pramehati / (18.1) Par.?
madhumehī madhusamaṃ jāyate sa kila dvidhā // (18.2) Par.?
madhumeha
kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā / (19.1) Par.?
āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet // (19.2) Par.?
kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām / (20.1) Par.?
kālenopekṣitāḥ sarve yad yānti madhumehatām // (20.2) Par.?
madhuraṃ yacca sarveṣu prāyo madhviva mehati / (21.1) Par.?
sarve 'pi madhumehākhyā mādhuryācca tanorataḥ // (21.2) Par.?
prameha - upadravas
avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ / (22.1) Par.?
upadravāḥ prajāyante mehānāṃ kaphajanmanām // (22.2) Par.?
vastimehanayos todo muṣkāvadaraṇaṃ jvaraḥ / (23.1) Par.?
dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām // (23.2) Par.?
vātikānām udāvartakampahṛdgrahalolatāḥ / (24.1) Par.?
śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate // (24.2) Par.?
śarāvikā kacchapikā jālinī vinatālajī / (25.1) Par.?
masūrikā sarṣapikā putriṇī savidārikā // (25.2) Par.?
vidradhiśceti piṭikāḥ pramehopekṣayā daśa / (26.1) Par.?
saṃdhimarmasu jāyante māṃsaleṣu ca dhāmasu // (26.2) Par.?
antonnatā madhyanimnā śyāvā kledarujānvitā / (27.1) Par.?
śarāvamānasaṃsthānā piṭikā syāccharāvikā // (27.2) Par.?
kacchapī
avagāḍhārtinistodā mahāvastuparigrahā / (28.1) Par.?
ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā // (28.2) Par.?
jālinī
stabdhā sirājālavatī snigdhasrāvā mahāśayā / (29.1) Par.?
rujānistodabahulā sūkṣmacchidrā ca jālinī // (29.2) Par.?
avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā / (30.1) Par.?
mahatī piṭikā nīlā vinatā vinatā smṛtā // (30.2) Par.?
dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī / (31.1) Par.?
raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī // (31.2) Par.?
mānasaṃsthānayos tulyā masūreṇa masūrikā / (32.1) Par.?
sarṣapāmānasaṃsthānā kṣiprapākā mahārujā // (32.2) Par.?
sarṣapī sarṣapātulyapiṭikāparivāritā / (33.1) Par.?
putriṇī mahatī bhūrisusūkṣmapiṭikācitā // (33.2) Par.?
vidārīkandavad vṛttā kaṭhinā ca vidārikā / (34.1) Par.?
vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam // (34.2) Par.?
putriṇī ca vidārī ca duḥsahā bahumedasaḥ / (35.1) Par.?
sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ // (35.2) Par.?
tāsu mehavaśācca syād doṣodreko yathāyatham / (36.1) Par.?
prameheṇa vināpyetā jāyante duṣṭamedasaḥ / (36.2) Par.?
tāvacca nopalakṣyante yāvad vastuparigrahaḥ // (36.3) Par.?
verwechslung mit raktapitta
hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam / (37.1) Par.?
yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ // (37.2) Par.?
prameha - Prodrome
svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ / (38.1) Par.?
hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ // (38.2) Par.?
śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ / (39.1) Par.?
bhaviṣyato mehagaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāśca // (39.2) Par.?
dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ / (40.1) Par.?
saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā // (40.2) Par.?
Prognose
sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ / (41.1) Par.?
sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam // (41.2) Par.?
Duration=0.23269701004028 secs.