Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 6, 7, 30.0 yarhi bindava iva syus tarhy avekṣeta //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 3, 40.0 mīmāṃsanta iva hy uditena vāva puṇyāham //
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 8, 5, 26.0 atho antarhitam iva //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 14.0 yaddhastā avanijya snātvā śrad iva dhatte //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 9, 12, 36.0 samudra iva hi kāmo 'parimitaḥ //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 10, 2, 10.0 athendro 'dhṛtaś śithila ivāmanyata //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 6, 30.0 kṛṣṇam iva vai tamaḥ //
KS, 10, 10, 65.0 kanīyāṃsaḥ parājitamanastarā iva devāḥ //
KS, 11, 1, 60.0 indro vā adhṛtaś śithila ivāmanyata //
KS, 11, 3, 44.0 sa tṛṇam ivāśuṣyat //
KS, 11, 5, 11.0 evam iva vai brahmavarcasam //
KS, 11, 5, 55.0 kṛṣṇam iva vai tamaḥ //
KS, 11, 6, 81.0 tasmāc chukla iva vaiśyo jāyate //
KS, 11, 6, 83.0 tasmād dhūmra iva rājanyaḥ //
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 60.0 dhāmacchad iva bhūtvā varṣati //
KS, 12, 2, 18.0 amanastarā iva devāḥ //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 4, 15.0 rohitā iva vai vrīhayaḥ //
KS, 12, 4, 16.0 rohita ivāyaṃ lokaḥ //
KS, 12, 4, 17.0 rohita ivāsau //
KS, 12, 4, 18.0 śuklā iva yavāḥ //
KS, 12, 4, 19.0 śuklam ivāntarikṣam //
KS, 12, 8, 38.0 vindate putraṃ paścāccara iva tu bhavati //
KS, 12, 10, 17.0 tasmāt sa nitatatapam iva vadati //
KS, 12, 11, 25.0 vīva hy eṣa kṣariti //
KS, 12, 11, 43.0 sṛtvarīva surā //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 2, 25.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 44.0 kṛṣṇa iva pāpmā //
KS, 13, 3, 7.0 viṣamā iva hīme lokāḥ //
KS, 13, 3, 27.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
KS, 13, 3, 38.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
KS, 13, 4, 21.0 devatreva hi sa //
KS, 13, 4, 39.0 āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta //
KS, 13, 5, 63.0 sa nirṛtigṛhīta ivāmanyata //
KS, 13, 5, 71.0 aindrānairṛtaṃ vipuṃsakam ālabheta bubhūṣan yo nirṛtigṛhīta iva manyeta //
KS, 13, 6, 22.0 śyāma iva pāpmā //
KS, 13, 6, 33.0 stāyad iva yajeta //
KS, 13, 6, 34.0 stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati //
KS, 13, 6, 35.0 dhūmra iva vā eṣa yo durbrāhmaṇaḥ //
KS, 13, 6, 40.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaṃ bhrātṛvyā nīva śvāsayeran //
KS, 13, 7, 39.0 saṃmātarā iva hīme //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 7, 61.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 72.0 kṛṣṇa iva pāpmā //
KS, 13, 10, 36.0 vibilān iva kośān kuryāt //
KS, 15, 7, 57.0 taveva me tviṣir bhūyāt //
KS, 19, 10, 27.0 ata iva vā eṣa bhavati //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 11, 3.0 śithilam ivāntarikṣam //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā yā madhyamā citiḥ //
KS, 21, 3, 28.0 śithilam ivāntarikṣam //
KS, 21, 4, 61.0 parīva vai sajātā viśanti //