Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Aṣṭāvakragīta
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rājamārtaṇḍa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Aṣṭādhyāyī
Carakasaṃhitā
Ca, Śār., 1, 72.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ prayatnaścetanā dhṛtiḥ /
Mahābhārata
MBh, 1, 188, 22.131 bhogecchā ca mayā prāptā sa ca bhogaśca me bhavet /
MBh, 3, 2, 33.2 icchā saṃjāyate tasya tatas tṛṣṇā pravartate //
MBh, 3, 228, 20.1 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam /
MBh, 6, BhaGī 13, 6.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ /
MBh, 12, 153, 7.1 icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā /
MBh, 12, 265, 3.1 vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate /
MBh, 13, 52, 10.2 vastum icchā samutpannā tvayā saha mamānagha //
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 14, 54, 33.1 yeṣvahaḥsu tava brahman salilecchā bhaviṣyati /
Rāmāyaṇa
Rām, Utt, 17, 14.2 karomīti mamecchā ca hṛdaye sādhu viṣṭhitā //
Saundarānanda
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 23.1 viparītaguṇecchā ca kopas tūnmārgagamitā /
AHS, Nidānasthāna, 2, 10.1 icchā dveṣaśca tadanu jvarasya vyaktatā bhavet /
AHS, Nidānasthāna, 2, 18.1 bhramaḥ pralāpo gharmecchā vināmaścānilajvare /
AHS, Nidānasthāna, 2, 19.1 nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ /
AHS, Nidānasthāna, 3, 4.2 śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ //
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 13, 11.1 tṛṭsvedamūrchāśītecchā daurgandhyaṃ kaṭuvaktratā /
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
AHS, Utt., 17, 6.1 kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ /
Bodhicaryāvatāra
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 222.2 bhartṛdāraka yady asti śrotum icchā tataḥ śṛṇu //
BKŚS, 5, 255.2 draṣṭum icchā samutpannā yena duścakṣuṣām api //
BKŚS, 10, 12.1 puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt /
Daśakumāracarita
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
Kirātārjunīya
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Kir, 8, 4.2 puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //
Kir, 10, 49.2 bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā //
Kāmasūtra
KāSū, 2, 1, 20.2 dhātukṣayanimittā ca virāmecchopajāyate //
KāSū, 5, 1, 17.2 icchā svabhāvato jātā kriyayā paribṛṃhitā /
Liṅgapurāṇa
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 87, 4.1 bandhamokṣau na caiveha mama svecchā śarīriṇaḥ /
Matsyapurāṇa
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 4.0 kāmo 'syecchā //
PABh zu PāśupSūtra, 5, 39, 77.0 prasādo nāma sampradānecchā //
Viṣṇupurāṇa
ViPur, 1, 8, 19.1 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā /
ViPur, 2, 13, 80.2 vaktuṃ na śakyate śrotuṃ tanmamecchā pravartate //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
Viṣṇusmṛti
ViSmṛ, 17, 1.1 pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe //
Yājñavalkyasmṛti
YāSmṛ, 3, 73.2 dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca //
YāSmṛ, 3, 174.2 indriyāntarasaṃcāra icchā dhāraṇajīvite //
Śatakatraya
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
Śivasūtra
ŚSūtra, 1, 12.1 icchā śaktir umā kumārī //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 3.2 jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ //
Garuḍapurāṇa
GarPur, 1, 148, 5.1 śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ /
GarPur, 1, 149, 17.2 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
GarPur, 1, 162, 11.2 tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā //
Hitopadeśa
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Kathāsaritsāgara
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 3, 2, 63.1 tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine /
KSS, 5, 3, 202.1 icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
KSS, 6, 1, 42.2 mokṣāyecchā prajātā me tam apyupadiśa prabho //
Mātṛkābhedatantra
MBhT, 3, 5.1 bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 3.1 icchaiva karaṇaṃ tasya yathā sadyogino matā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 3.0 pṛthak icchā karoti //
NiSaṃ zu Su, Sū., 14, 3.4, 20.0 vedotpattiṃ bṛhatpañjikākāro icchā //
Rasamañjarī
RMañj, 6, 107.1 bhojanecchā yadā tasya jāyate rogiṇastadā /
Rasaratnākara
RRĀ, Ras.kh., 3, 151.2 yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ //
RRĀ, Ras.kh., 8, 53.2 yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 7.0 dhanāyā dhanecchā tasyā āpatprārthanā dhanasya prāptistatrāpi //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
Tantrāloka
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 3, 84.2 yadaikyāpattimāsādya tadicchā kṛtinī bhavet //
TĀ, 3, 106.2 icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate //
TĀ, 3, 162.2 icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā //
TĀ, 3, 172.2 icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam //
TĀ, 3, 249.1 anuttarā parecchā ca parāparatayā sthitā /
TĀ, 4, 17.2 viṣiṇoti nibadhnāti yecchā niyatisaṃgatam //
TĀ, 4, 34.2 sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ //
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 11, 38.2 yatra yatra hi bhogecchā tatprādhānyopayogataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 7.0 bhaktiḥ icchetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 146.2, 5.0 naiṣkramyaṃ saṃsāraniṣkramaṇecchā //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 8.0 harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
Gorakṣaśataka
GorŚ, 1, 85.1 kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī /
Haribhaktivilāsa
HBhVil, 2, 33.1 yadaivecchā tadā dīkṣā guror ājñānurūpataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 33.1 dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca /
Sātvatatantra
SātT, 7, 39.1 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 63.1 icchā kāmaḥ //