Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ // (1.1) Par.?
saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti // (2.1) Par.?
tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt // (3.1) Par.?
deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare // (4.1) Par.?
tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ // (5.1) Par.?
tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt // (6) Par.?
tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya // (7) Par.?
tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate // (8) Par.?
tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati // (9) Par.?
atha tithyudayaḥ // (10) Par.?
sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ // (11) Par.?
atha māsodayaḥ // (12) Par.?
tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe // (13) Par.?
tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat // (14) Par.?
tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate // (15) Par.?
tadanantaraṃ yat tuṭyardhaṃ sa pakṣasaṃdhiḥ // (16) Par.?
tasya ca tuṭyardhasya prācyam ardham āmāvasyaṃ dvitīyaṃ prātipadam // (17) Par.?
tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti // (18) Par.?
pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ // (19) Par.?
tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ // (20) Par.?
varṣa
atha varṣodayaḥ // (21) Par.?
tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntam // (22) Par.?
tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti // (23) Par.?
tathaiva upāsā atra phalaṃ samucitaṃ karoti // (24) Par.?
atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ // (25) Par.?
pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā // (26) Par.?
tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt // (27) Par.?
tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam // (28) Par.?
catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ // (29) Par.?
caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti // (30) Par.?
prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti // (31) Par.?
tato niśāsamāptau brāhmī sṛṣṭiḥ // (32) Par.?
anena mānena varṣaśataṃ brahmāyuḥ // (33) Par.?
tat viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ // (34) Par.?
tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ // (35) Par.?
tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ // (36) Par.?
śatarudrakṣaye brahmāṇḍavināśaḥ // (37) Par.?
evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ // (38) Par.?
pūrvasyāyur uttarasya dinam iti // (39) Par.?
tataś ca brahmā rudrāś ca abādyadhikāriṇaḥ avyakte tiṣṭhanti iti // (40) Par.?
śrīkaṇṭhanāthaś ca tadā saṃhartā // (41) Par.?
eṣo 'vāntarapralayaḥ tatkṣaye sṛṣṭiḥ // (42) Par.?
tatra śāstrāntaramuktā api sṛjyante // (43) Par.?
yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate // (44) Par.?
punaḥ gahaneśaḥ sṛjati // (45) Par.?
evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ // (46) Par.?
sa eva pralayaḥ // (47) Par.?
māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam // (48) Par.?
atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ // (49) Par.?
aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ // (50) Par.?
sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite // (51) Par.?
śaktikālena parārdhakoṭiguṇitena anāśritadinam // (52) Par.?
anāśritaḥ sāmanase pade yat tat sāmanasyaṃ sāmyaṃ tat brahma // (53) Par.?
asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ // (54) Par.?
ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ // (55) Par.?
evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma // (56) Par.?
tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham // (57) Par.?
evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam // (58) Par.?
yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete // (59) Par.?
atha samāne kālodayaḥ // (60) Par.?
samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati // (61) Par.?
tatra digaṣṭake saṃcaran taddikpaticeṣṭām iva pramātuḥ anukārayati // (62) Par.?
ūrdhvādhas tu saṃcaran tisṛṣu nāḍīṣu gatāgataṃ karoti // (63) Par.?
tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati // (64) Par.?
tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ // (65) Par.?
tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni // (66) Par.?
tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti // (67) Par.?
evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ // (68) Par.?
tato dinavṛddhikṣayeṣu saṃkrāntivṛddhikṣayaḥ // (69) Par.?
evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt // (70) Par.?
atrāpi dvādaśābdodayādi pūrvavat // (71) Par.?
udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya // (72) Par.?
atrāpi pūrvavat vidhiḥ // (73) Par.?
vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ // (74) Par.?
atha varṇodayaḥ // (75) Par.?
tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ // (76) Par.?
yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti // (77) Par.?
tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate // (78) Par.?
kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt // (79) Par.?
yad āha tasyādita udāttam ardhahrasvam iti // (80) Par.?
tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekam eva jñānam // (81) Par.?
ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti // (82) Par.?
evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti // (83) Par.?
saṃvidrūpasyātmanaḥ prāṇaśaktiṃ paśyan rūpaṃ tatragaṃ cātikālam / (84.1) Par.?
sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti // (84.2) Par.?
Duration=0.2492949962616 secs.