Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Muṇḍakopaniṣad
Āpastambadharmasūtra
Mahābhārata
Pāśupatasūtra
Pañcārthabhāṣya

Aitareyabrāhmaṇa
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Atharvaveda (Śaunaka)
AVŚ, 6, 123, 2.2 anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai //
AVŚ, 18, 2, 57.2 iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
Mahābhārata
MBh, 2, 61, 72.2 iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
Pāśupatasūtra
PāśupSūtra, 4, 11.0 sa teṣāmiṣṭāpūrtamādatta //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 11, 2.0 iṣṭāpūrtam iti dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 4, 12, 7.0 sa teṣām iṣṭāpūrtam ādatteti //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //