Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 863
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā // (1) Par.?
mānasakāyikābhiyoge ca // (2) Par.?
māyayā iti tṛtīyā // (3) Par.?
sukṛtayā iti // (4) Par.?
su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam // (5) Par.?
avindata iti prāptau prādhānye ca // (6) Par.?
sa teṣām iṣṭāpūrtam ādatteti // (7) Par.?
uktaṃ hi / (8.1) Par.?
ākrośamāno nākrośenmanyureva titikṣati / (8.2) Par.?
sa teṣāṃ duṣkṛtaṃ dattvā sukṛtaṃ cāsya vindati // (8.3) Par.?
āha uttama indraḥ // (9) Par.?
sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā // (10) Par.?
athātmāpadeśo'tra kimasti neti // (11) Par.?
ucyate asti // (12) Par.?
yasmādāha // (13) Par.?
Duration=0.02578592300415 secs.